________________
३३० अभिधानचिन्तामणौ तिर्यक्काण्डः ४ नीवारस्तु वनव्रीहिः, श्यामाक श्यामको समौ । कङ्गुस्तु कङ्गुनी क्वङ्गः, प्रियङ्गः पीततण्डुला ॥ ११७६ ॥ सा कृष्णा मधुका रक्ता, शोधिका मुसटी सिता । पीता माधव्यथोद्दालः, कोद्रवः कोरदूषकः ॥ ११७७ ॥ चीनकस्तु काककर्यवनालस्तु योनलः । जूर्णाहयो देवधान्यं, जोन्नाला बीजपुष्पिका ॥ ११७८ ॥ शणं भङ्गा मातुलानी, स्यादुमा तु क्षुमाऽतसी । गवेधुका गवेधुः स्याद्, जतिलोऽरण्यजस्तिलः ॥ ११७९ ॥
।
१
३
.
तृणु धान्य. श्यामाकः, श्यामकः मे २-७४ा या, साम। धान्य, कङ्गुः, कइगुनी, क्वगुः, प्रियङ्गः, पीततण्डुला, 'कगू': से ५-(स्त्री.) ४il, पीयो. ॥११७६॥ मधुका-जी ४in. शोधिका-सा in. मुसटी-घोणी ४il माधवी-पीजी in. उद्दालः, कोद्रवः, कोरदूषकः 'काद्रवः' से 3-४२१. ॥११७७॥ चीनकः, काककगुः (स्त्री.) मे २-४in तिनु धान्य. यवनालः, योनलः, जूर्णाह्वयः, देवधान्यम्, जोन्नाला, बीजपुष्पिका से - नुवा२. ॥११७८॥ शणम्, भङ्गा, मातुलानी से 3-A, Hin. उमा, क्षुमा, अतसी को 3-240शी. गवेधुका, गवेधुः (स्त्री.) 'गवेड', [गवीधूका शि० १०७] थे २-१ १२ टी, टी. २ भुनिने भावा याय ५७ धान्य, थेगी. जतिल:- मी तद ॥११७८।।