________________
अभिधानचिन्तामणौ तिर्यक्काण्डः ४
१
४
1
मुद्गस्तु प्रथनो लोभ्यो, बलाटो ह रतो हरिः ।
ર
४
५ 1
पीतेऽस्मिन् वसु-खण्डीर-प्रवेल - जय शारदाः ।। ११७२ ।।
१
-
कृष्णे प्रवर- वासन्त- हरिमन्थज-शिम्बिकाः ।
वनमुद्गे तुवरक-निगूढक कुलीनाः ॥ ११७३ ॥
1
1
खण्डी च राजमुद्गे तु मकुष्ठक-मयुष्टौ ।
गोधूमे सुमनो वल्ले, निष्पावः शिशिम्बिकः ।। ११७४ ।।
२
कुलत्थस्तु कालवृन्तस्ताम्रवृत्ता कुलत्थका ।
२
३२९
૩
1
आढकी तुबरी वर्णा, स्यात् कुल्मासस्तु यावकः ।। ११७५ ।।
प्रथनः, लोभ्यः, बलाटः, हरितः, हरि: (पु.) से (-भग. वसुः (पु.), खण्डीरः, प्रवेलः, जयः, शारदः ये प-पीना भग. ॥ ११७२ ॥ प्रवरः, वासन्तः, हरिमन्थजः, शिम्बिकः मे ४ -अणा भग. तुवरकः, निगूढकः, कुलीनः ॥ ११७३॥, खण्डी 'इन्', (पु.) से ४-४ गली भग. राजमुद्रः, मकुष्ठकः, मयुष्टंकः, 'मकुष्टकः- मकूटकः- मुकुष्टकः, मयुष्टकः-मयष्टकः मपष्टकः-मपृष्ठः- सपुष्ठकः- मपुष्ठः' मे उ-भ. गोधूमः सुमनः मे २-६७. वल्लः, निष्पावः, 'शितशिम्बिकः से 3-9A. 11920611 FT;, FloJa: A 2-kaul. aıggear, कुलत्थका मे २ - नानी उसथी. आढको, तुवरी, वर्णा मे उ-तुवेर कुल्मासः, यावकः, [कुल्माषः शि० १०७ ] मे २ अर्थ पाडेसा अडड qdir. 11990411 flatt:, anaife: (y) à 2-vud arvu, १ सितशिम्बिकः । - वि. क० ।
"