________________
३२८ अभिधानचिन्तामणौ तिर्यक्काण्डः ४ धान्यं तु सस्यं सौत्यं च, व्रीहिः स्तम्बकरिश्च तत् । .. आशुः स्यात् पाटलो व्रीहिर्गर्भपाकी तु पष्टिकः ॥ ११६८ ॥ शालयः कलमाद्याः स्युः, कलमस्तु कलामकः । लोहितो रक्तशालिः स्याद्, महाशालिः सुगन्धिकः ॥ ११६९ ॥ यवो हयप्रियस्तीक्ष्णशूकस्तोक्मस्त्नसौ हरित् । मङ्गल्यको मसूरः स्यात् , कलायस्तु सतीनकः ॥ ११७० ॥ हरेणुः खण्डिकश्चाथ, चणको हरिमन्थकः । माषस्तु मदनो नन्दी, वृष्यो बीजवरो वली ॥ ११७१ ॥ ॥११६७॥ धान्यम्, सस्यम्, सीत्यम्, व्रीहिः (५.), स्तम्बकरिः (५.) मे ५-धान्य. आशुः (Y.', पाटलः, व्रीहिः मे 3-iगनी ये नत. गर्भपाकी ‘इन्', (पु.), षष्टिकः मे २-पोतानी भेणे ५.४ता यो, सही या ॥११६८॥ शालयः, 'लि' (पु. ५.) ४सभी वगेरे या. कलमः, कलामकः, मे २-४सभी in२, सभी योमा. लोहितः, रक्तशालिः से २-सास न्या. महाशालिः (पु.), सुगन्धिकः, से २-सुगधी यामा. ॥११६८॥ यवः, हयप्रियः, तीक्ष्णशूकः, ये 3-०४५. तोक्मः,-सीसी ४५. मङ्गल्यकः, मसूरः (Y. स्त्री.) मे २-भसु२. कलायः, सतीनकः ॥११७०॥, हरेणुः (५.), खण्डिकः, (त्रिपुटः), [सातीनः शि० १०६] २ ४-4. चणकः, हरिमन्थकः मे २-यो. माषः (Y. न.), मदनः, नन्दी 'इन्' (५.), वृष्यः, बीजवरः, बली 'इन्', (५.) २ १-२५४. ॥११७१॥ मुद्गः,