________________
३२६ अभिधानचिन्तामणौ तिर्यक्काण्डः ४ मृणालिनी पुटकिनी, नलिनी पङ्कजिन्यपि। .. कमलं नलिनं पद्ममरविन्दं कुशेशयम् ॥ ११६० ॥ परं शत-सहस्राभ्यां, पत्रं राजीव-पुष्करे। विसप्रसूतं नालीकं, तामरस महोत्पलम् ॥ ११६१ ॥ तज्जलात् सरसः पङ्कात् , परै रुड-रुह-जन्म-जैः । पुण्डरीकं सिताम्भोजमथ रक्तसरोरुहे ॥ ११६२ ॥ रक्तोत्पलं कोकनदं, करविण्यां कुमुद्वती। उत्पलं स्यात् कुवलयं, कुवेल कुवलं कुवम् ॥ ११६३॥
१४
मृणालिनी, पुटकिनी, गलिनी, पङ्कजिनी, 'नडिनी, बिसिनी, पद्मिनी, सरोजिनी' [कमलिनी शि० १०५ | ये ४-४मसन। वेदो. कमलम् (Y. न.), नलिनम् (५. न.), पद्मम् (५. न.), अरविन्दम्, कुशेशयम् ॥१११०॥, शतपत्रम्, सहस्रपत्रम्, राजीवम्, पुष्करम्, विसप्रसूतम्-बिसप्रसूतम्, नालीकम्, (५. न.), तामरसम्, महो. त्पलम्, ॥११६१॥, जलरुट् 'ह' (न.), जलरुहम्, जलजन्म, 'अन्' (न.), जलजम्, सरोरुट 'ह' ('न.), सरोरुहम् , सरोजन्म न्' (न.), सरोजम् , पङ्करु 'ह', न.). पङ्करहम् , पङ्कजन्म 'न्', (न.), पङ्कजम्, (वारिजम् , सरसीरुहम्) [विसप्रसूनम् शि० १०६] थे २५ भण. पुण्डरीकम्, सिताम्भोजम् मे २. श्वेत भी. रक्तसरोरुहम् ॥११६२॥, रक्तोत्पलम्, कोकनदम् मे 3-२४१ ४. कैरविणी, कुमुद्वती, [कुमुदिनी, शि० १०५] मे २-भुने। वेal. 'उत्पलम् (Y. न.), कुवलयम्, कुवेलम्, कुवलम् (५. न.), कुवम्, से ५-मुह, पाया ॥११६३॥ कुमुदम् (५. न.), कैरवम्, गर्दभाह्वयम्, [कुमुद् (२०