________________
अभिधानचिन्तामणो तिर्यकाण्डः ४ व्याघ्री निर्दिग्धिका कण्टकारिका स्यादथामृता । वत्सादनी गुडूची च, विशाला विन्द्रवारुणी ॥ ११५७ ॥ उसीरं वीरेणीमूले', हीबेरे वालक जलम् । प्रपुन्नाटस्त्वेडगजो, दद्रुघ्नश्चक्रमर्दकः ॥ ११५८ ॥ लटवायां महारजनं, कुसुम्भं कमलोतरम् । लोधे तु गालवो रोध-तिल्व शावर मार्जनाः ॥ ११५९ ॥
3
४
स्पृशी, बृहती, प्रचोदनी, कुलो, क्षुद्रा, दुःस्पर्शा, राष्ट्रिका' मे 3-मेही मांय ७. अमृता, वत्सादनो, गुडूची, 'छिन्नरूहा, गडचो, तन्त्रिका, जीवन्तिका, सोमवल्ली, विशल्या, मधुपर्णो,' से 3-11. विशाला, इन्द्रवारुणी, चित्रा, गवाक्षी, गोडम्बा' मे २-वाणी. ॥११५७॥ उशोरम् (पु. न.), वीरणोमूलम्, 'अभयम्, नलदम्, सेव्यम्, अमृणाटम्, जलाशयम्, लामजकम्, लघुलयम्, अवदाहम्, इष्टकापथम्,' से २- जानु भूग. 'वोरणम्, वोरतरम्'- पामे. हीबेरम्, वालकम, जलम्, 'बहिष्ठम्, उदीच्यम्, केशाम्बुनाम' (केश-वारी भने सलिलપાણીના પર્યાય વાચક શબ્દો. શિ. ૧૦૫ એ ૩-સુગંધી વાળે, मस, वि२शुपा. प्रपुन्नाटः, एडगजः, दद्रुघ्नः, चक्रमर्दकः, 'प्रपुन्नाडः-प्रपुन्नालः-प्रपुनालः-प्रपुनाडः, प्रपुनडः, एलगजः, दद्रुघ्नः, पद्माटः, उरणाख्यः' ये ४-पायो, धुवाडीयानु वृक्ष. ॥११५८॥ लट्वा, महारजनम्, कुसुम्भम् (५. न.), कमलोत्तरम्, 'वह्निशिखम्' मे ४-४सुमा, सुभ. लोध्रः, गालवः, रोध्रः, तिल्वः, शावरः, मार्जनः 'सावरः, तिरीट' से -सो, साध२. ॥११५८॥