________________
३२५
अभिधानचिन्तामणौ तिर्यकाण्डः ४ तुकाक्षीरी वंशक्षीरी, स्वक्षीरी वंशरोचना। पूगे क्रमुकग्वाकौ , तस्योद्वेगं पुनः फलम् ॥ ११५४ ॥ ताम्बूलवल्ली ताम्बूली, नागपर्यायवल्लयपि । तुम्ब्यलाबूः कृष्णला तु, गुज्जा द्राक्षा तु गोस्तनी ॥११९५॥ मृद्वीका हारहूरा च , गोक्षुरस्तु त्रिकण्टकः । श्वदंष्ट्रा स्थलशृङ्गाटो, 'गिरिकर्ण्यपराजिता ॥ ११५६ ॥
क्षीरी, वंशक्षीरी, त्वक्क्षीरी (स्त्री. न.), वंशरोचना 'वंशलोचना' थे ४-१शवायन, qiA५२. पूगः, क्रमुकः, गूवाकः, 'घोण्टा, गुवाकः, खपुरः' से 3-सोपारीनु 3. उद्भेगम्-सोपा. ॥११५४॥ ताम्बूलवल्ली, ताम्बूली, नागवल्ली (नाग वायॐ शनी साथे वल्ली वायॐ श५-६ नेवाथी ५५ सर्पवल्ली, फणिलता वगेरे शो थाय छे.) ये 3-नाश्वेत. तुम्बी (स्त्री. न.), अलाबूः (स्त्री. न.), 'तुम्बिः, तुम्बा, अलाम्बूः-आलाबूः, आलावुः, लाबूः, लावुः' मे २-तु11. कृष्णला, गुजा 'काविञ्चो, काकचिञ्चिः, काक चिञ्चा' से २-थोडी. द्राक्षा, गोस्तनी ॥११५५॥, मृद्वीका, हारहूरा, 'गोस्तना, स्वाद्वी, मधुरसा' मे ४-द्राक्ष-४२११. गोक्षुरः, त्रिकण्टकः, श्वदंष्टा, स्थलशृङ्गाटः ‘पलङ्कषा, इक्षुगन्धा, स्वादु. कण्टकः, गोकण्टकः, वनशृङ्गाटः' ये ४-मरु. गिरिकर्णी, अप राजिता-अप्रतिहता, 'आस्फोटा-आस्फोता, विष्णुकान्ता' थे २. २४ी. ॥११५६॥ व्याघ्री, निर्दिग्धिका-'निदिग्धिका, कण्टकारिका,