________________
अभिधानचिन्तामणी तिर्यक्काण्डः ४
कपिकच्छूरात्मगुप्ता, धत्तूरः कनकादयः ।
कपित्थस्तु दधिफलो', नालिकेरस्तु लाङ्गली ॥ ११५१ ॥ ओम्रातको वर्षपाकी, 'केतकः क्रकचच्छदः ।
कोविदारो युगपत्रः', सेल्लकी तु गजप्रिया ।। ११५२ ।। वंश वेणुर्य फलस्त्वचि सारस्तृणध्वजः ।
मस्करः शतपर्वा च, स्वनन् वातात् स कीचकः ॥ ११५३ ॥
३२३
जहा, अव्यण्डा, कण्डुरा- कण्डूरा, प्रावृषायणी, ऋष्यप्रोक्ता, शूकशिम्बिः, शूकशिम्बा, कपिकच्छुः मर्कटी' मे २-जैवथ. धत्तूरः; कनकाह्वयः, 'उन्मत्तः कितवः, धूर्तः, घुस्तुरः, धुस्तूरः, धूस्तूरः, धुतुरः, मातुलः, मदनः ' [ धुत्तरः शि० १०४] मे २ - धतुरो, धतुरो. कपित्थः, दधिफलः, 'कबित्थः, दधित्थः, ग्राही 'इन्', मन्मथः, पुष्पफलः, दन्तशठः' मे २ - अठ, श्रेठी. नालिकेरः (पु. स्त्री), लाङ्गली 'नारिकेरः, नारिकेलः, नारीकेलः, नारिकेलिः, नारीकेली' मे २नाजिये . ॥११५१॥ आम्रातक, वर्षपाकी 'इन्' (५), 'पीतनः, कपीतनः, (अम्रातकः)' मे २ - गती मांगी, अमृत वृक्ष. केतकः, क्रकचच्छदः मे २ - वडो देती आउ कोविदारः, युगपत्रः, 'चमरिकः, कुद्दालः' मे-२ - अविहार
आउ सल्लकी (पु. स्त्री.),
गजप्रिया, 'गजभक्ष्या- गजभक्षा, सुवहा, सुरभी - सुरभिः, रसा, महेरणा - महेरुणा, कुन्दुरुको (शल्लको, सिल्लकी) ह्लादिनी - gifzai' 2A 2–213, 201Àş. 11224211 :, àg: (y.), zahʊ:, એ त्वचिसारः, तृणध्वजः, मस्करः, शतपर्वा 'अन्' (पु.), 'कर्मारः, तेजन:' [त्वक्सारः शि० १०४ ] मे ७ - वांस. कीचकः- वांसभां छिद्र थतां पवन लगवायी शब्द थाय तेथे बांस ॥ ११५ ॥ तुका -