________________
3
.. अभिधानचिन्तामणौ सामान्यकाण्डः ६ ४२१ निर्बन्धोऽभिनिवेशः स्यात् , प्रवेशोऽन्तर्विगाहनम् । गतौ वीजा विहारे-या परिसर्प-परिक्रमाः ॥ १५०० ॥ व्रज्याऽटोट्या पर्यटनं, चर्या वीर्यापथस्थितिः । व्यत्यासस्तु विपर्यासो, वैपरीत्यं विपर्ययः ॥ १५०१ ॥ व्यत्ययेऽथ स्फातिवृद्धौ, प्रीणनेऽवन-तपणे । परित्राणं तु पर्याप्तिहस्तधारणमित्यपि ॥ १५०२ ॥ प्रणतिः प्रणिपातोऽनुनयेऽथ शयने क्रमात् । विशाय उपशायश्च, पर्यायोऽनुक्रमः क्रमः ॥ १५०३ ॥ परिपाट्यानपूर्व्याऽऽवृदतिपातस्त्वतिक्रमः । उपात्ययः पर्ययश्च, समौ संवाधसङ्कटौ ॥ १५०४ ॥ चर्या, ईर्यापथस्थितिः (ई) मे २-साधुगानु पाया२मा २', ध्यान, भौन वगेरेभा २. व्यत्यासः, विपर्यासः वैपरीत्यम् , विपर्ययः-'विपर्यायः' ॥ १५०१ ॥, व्यत्ययः से ५-विपरीत, सटु स्फातिः ( स्त्री.), वृद्धिः थे २-वृद्धि, १५. प्रोणनम् , अवनम्, तर्पणम् मे २-४॥ ४२, तृति. परित्राणम्, पर्याप्तिः, हस्तधारणम्-हस्तस्थापनम् को 3-भावाने तैयार थयेबाने वा२९॥ ४२, २०ीयन याव॥ १५०२॥ प्रणतिः (स्त्री.), प्रणिपातः, अनुनयः से 3-नभ२४१२, नभ, प्राम. विशायः, उपशायः, (क्रमशयनम्) से २-५३२गीशनु वा। ५२ती सू त. पर्यायः, अनुक्रमः, क्रमः ॥ १५०3 ॥, परिपाटी-परिपाटिः (स्त्री.), आनु. पूर्वी (स्त्री. न.) आवृत्-आवृत्तिः (स्त्री.) [आनुपूर्व्यम् शि० १७५] मे १-मनुभ, परिपाटी. अतिपातः, अतिक्रमः, उपात्ययः,