________________
४२० . अभिधानचिन्तामणौ सामान्यकाण्डः ६ विदितं बुधितं बुद्ध, ज्ञातं सितगते अवात् । मनितं प्रतिपन्नं च, स्यन्ने रोणं स्नुतं स्रुतम् ॥१४९६॥ गुप्तगोपायितत्राताऽवितत्राणानि रक्षिते । कर्म क्रिया विधा हेतुशून्या त्वाऽऽस्या विलक्षणम् ।। १४९७ ॥ कार्मणं मूलकर्माऽथ, संवननं. वशक्रिया। प्रतिबन्धे प्रतिष्टम्भः स्यादास्याऽऽस्थाऽऽसना स्थितिः ॥१४९८॥ परस्परं स्यादन्योऽन्यमितरेतरमित्यपि । आवेशाटोपौ संरम्भे, निवेशो रचना स्थितौ ॥ १४९९ ॥ ॥१४८६॥ गुप्तम् , गोपायितम् , बातम्, अवितम्, त्राणम्, क्षि. तम्, मे १-२क्षा शये. कर्म 'न्' (न.), क्रिया, विधा से 3
भ, या. विलक्षणम्-अप्रतिपत्तिः (स्त्री.)-प्रयोन विनानी स्थिति, विया२२डित. ॥ १४८७॥ कार्मणम्, मूलकर्म 'न्' ( न.) એ ર–કામણ, ઔષધિ, જડીબુટી વગેરેથી વશીકરણ કરવું તે. संवननम्, वशक्रिया (वशीकरणम्) मे २-१शी४२११. प्रतिबन्धः, प्रतिष्टम्भः म २-।४, मटा. आस्या, आस्था, आसना, स्थितिः से ४-२थान, स्थिति. ॥ १४८८ ॥ परस्परम्, अन्योऽन्यम्, इतरेतरम् (मिथः २५) मे 3-५२२५२. आवेशः, आटोपः, संरम्भः से 3-माव२१, २ २, २मा१२, भूत वगेरेनो मावेश. निवेशः, रचना, स्थितिः से 3-२यना. ॥१४८८ ॥ निर्बन्धः, अभिनिवेशः, मे २-मायड. प्रवेशः, अन्तर्विगाहनम् मे २-प्रवेशपु, ५४२ ४ ते. गतिः ( स्त्री.), वीङ्खा, विहारः, ईर्या, परिसर्पः, परिक्रमः से -वि.२, ५ो याद ॥१५०० ॥ व्रज्या, अटाट्या, पर्यटनम् [अटाटा, अट्या-'अटा' शि० १३५] २ . 3-4 टन, १२