________________
अभिधानचिन्तामणौ सामान्यकाण्डः ६ ४१९ तिमिते स्तिमितक्लिन्नसार्दाऽऽन्निाः समुत्तवत् । प्रस्थापितं प्रतिशिष्ट, प्रहितप्रेषिते अपि ॥ १४९२ ॥ ख्याते प्रतीतप्रज्ञातवित्तप्रथितविश्रुताः। तप्ते सन्तापितो दूनो, धूपायितश्च धूपितः ॥ १४९३ ॥ शीने स्त्यानमुपनतस्तूपसन्न उपस्थितः । निर्वातस्तु गते वाते, निर्वाणः पावकादिषु ।। १४९४ ।। प्रवृद्धमेधितं प्रोई, विस्मृतान्तर्गते समे। उद्वान्तमुद्गते गूनं, हन्ने मीढं तु मूत्रिते ॥ १४९५ ॥ प्रेषितम, ये ४-मासे ॥ १४८२ ॥ ख्यातः, प्रतीतः, प्रज्ञातः, वित्तः, प्रथितः, विश्रुतः, विज्ञातः, २२ -qयात, प्रसिद्ध. तप्तः, सन्तापितः 'सन्ततम्', दूनः धूपायितः, धूपितः ये ५-संतापे, तपायेगु, हुमवे. ॥ १४-3 ।। शीनम्, स्त्यानम् मे २ थानेद्यं, उरे-धी वगेरे. उपनतः, उपसन्नः, उपस्थितः २. 3-५स्थित पाभेद, नभेत. निर्वातः-५वन विनानी, वायु ११२नी. निर्वाणः-मुस्त
', शान्त य-मुनि, मसि वगेरेनु ।।१४८४॥ प्रवृद्धम्, एधितम् , प्रोढम् से 3-बाशु वधेयु, प्रौढ. विस्मृतम्, अन्तर्गतम् [प्रस्मृतम् शि० १3५] मे २-भूती याय, विसरी गये उद्वान्तम्, उद्गतम्-'उद्वातम्' मे २-चमन ४२यु सन. गूनम, हन्नम्, मे २-४, मदा त्या ४२. मोढम्, मूत्रितम् २ २भूतरेषु', पे॥५५ ४२.यु. ॥ १४६५ ॥ विदितम्, बुधितम्, बुद्धम्, बातम्, अवसितम्, अवगतम्, मनितम् , प्रतिपन्नम्, ये ८ऐ स्यन्नम्, रीणम्, स्नुतम्, सुतम्, ये ४-अरेयु, ८५