________________
२४
११
१२
।
. अभिधानचिन्तामणौ देवाधिदेवकाण्डः १ ज्योतिष्काः पञ्च चन्द्रार्कग्रहनक्षत्रतारकाः। वैमानिकाः पुन कल्पभवा द्वादश ते त्वमी ॥९२॥ सौधर्म-शान-सनत्कुमारमाहेन्द्र-ब्रह्म-लान्तक जाः। शुक्र-सहस्रारा-नत-प्राणत-जा आरणा-च्युतजाः ॥९३॥ कल्पातीता नव ग्रैवेयकाः पञ्च त्वनुत्तराः। निकायभेदादेवं स्युर्देवाः किल चतुर्विधाः ॥९४॥ पिशाचाः, २ भूताः, 3 यक्षाः, ४ राक्षसाः, ५ किन्नराः, ६ किंपुरुषाः, ७ महोरगाः, ८ गन्धर्वाः, ये ८-(पु. . ) व्यन्तरा:व्यतरहे। छे.[वानमन्तराः २मा सन्त तिना हेवे। छ. शि० ८ ॥८१॥ न्योति हेवोनी ५ मे छे–१ चन्द्राः , २ अर्काः, 3 ग्रहाः, ४ नक्षत्राणि, ५ तारकाः २मा ५-(पृ. ५.) ज्योतिष्काःज्योतिष देवोन नाम. वैभनि हेवोमा ४६५ ( माया२) छे, तेना १२ मेहो 2.॥८२ ॥ १ सौधर्मजाः, २ ऐशानजाः, 3 सनत्कुमारजाः, ४ माहेन्द्रजाः, ५ ब्रह्मजाः, ६ लान्तकजाः ॥ ८२॥, ७ शुक्रजाः-महाशुक्रजाः, ८ सहस्रारजाः, ८ आनतजाः। १० प्राणतजाः, ११ आरणजाः १२ अच्युतजाः म १२-(Y. .) वैमानिकाः-४६५ वैमानि: ।। ८३ ॥ पातीत-स्वाभिसेवामा २डित (वैमानि ।). ग्रैवेयकाः-नए अवेयः (१ सुदर्शनः, २ सुप्रतिबद्धः, उ मनोरमः, ४ सर्वतोभद्रः, ५ सुविशालः, ६ सुमनसः, ७ सौमनसः, ८ प्रियंकरः, ८ नन्दीकरः), मने अनुत्तराः-- पाय मनुत्त२ (१ विजयः, २ वैजयन्तः, 3 जयन्तः, ४ अपराजितः, ५ सर्वार्थसिद्धः ) विमानना वो छ. या प्रमाणे नियना मेथी हे। यार प्रा२ना छ. ॥ ८४॥ आदित्यः, सविता 'तृ' (पृ.), अर्थमा 'अन्' (५.), खरांशुः, सहस्रांशुः, उष्णांशुः, (खररश्मिः ,