________________
३५४ अभिधानचिन्तामणौ तिर्यकाण्डः ४ वहः स्कन्धोऽशकूटं तु ककुदं नैचिकं शिरः। विषाणं कूणिका शृङ्ग, सास्ना तु गलकम्बलः ॥ १२६४ ॥ गौः सौरभेयी माहेयी, माहा सुरभिरर्जुनी। उसाऽन्या रोहिणी शृङ्गिण्यनड्वाह्यनाषा ॥ १२६५ ॥ तम्पा निलिम्पिका तवा, सा तु वणैरनेकधा । प्रष्ठौही गर्भिणी बन्ध्या, वशा वेहद् वृषोपगा ॥ १२६६ ॥
१२
१३
१४
"इन्' (पु.), पृष्ठ्यः . पृष्ठबाह्यः [स्थूरी 'इन्' (पु.) शि० ११२] से 3-पी: ५२ लार पाउना२ ४. द्विदन् 'त्' (पु.) मे हांतवा. षोडन् 'त्' (५.)-७ ६iता. ॥१२६॥ वहः, स्कन्धः मे २- ४नो ४-मांध. अंशकूटम्, ककुदम् (पु. न.) [ककुद, (स्त्री.), कुकुदम् शि० ११२] मे २-जना मे मा परन। 2४२१. नैचिकम् (नैचिकी (स्त्री.) शि० ११२]-मनु भाथु विषाणम् (त्रि.), कूणिका, शृङ्गम् (५. न.) मे 3-मनु शीग: सास्ना, गलकम्बलः मे २-01-जन गणनीय वाटती गाडी. ॥१२६४॥ गौः 'गो' (पु. स्त्री), सौरभेयी, माहेयी, माहा, "माता-तृ', सुरभिः (स्त्री.), अर्जुनी, उस्रा, अन्या, रोहिणी, शङ्गिणी, अनड्वाही, अनडुही, उषा ॥१२६५॥, तम्पा, निलिम्पिका, तंवा-तम्बा २ १६-गांय. ते ॥य मने प्रारन १ पाणी डाय छ-(शबला-'शबली'-गुहा नुहा गवाजी. धवलाघोजी आय वगेरे.) प्रष्ठौही,-'पष्ठौही', गर्भिणी-बालगभिणी मे ૨-૧ ગર્ભિણી ગાય, ૨. બાલ વયમાં ગર્ભવતી થયેલી ગાય. वन्ध्या , वशा से २-aiseी ॥५. वेहत् (स्त्री.), वृषोपगा मे ૨–૧ ગર્ભાધાન માટે બળદ પાસે જનારી ગાય, ૨ ગર્ભઘાત કર