________________
- अभिधानचिन्तामणौ मर्त्यकाण्डः ३ २१५ प्रक्ष्वेडनः सर्वलौहो, नाराच एषणश्च सः । निरस्तः प्रहितो बाणे, विषाक्ते दिग्धलिप्तकौ ॥ ७७९ ॥ चाणमुक्तिर्व्यवच्छेदो, दीप्तिवेंगस्य तीव्रता । क्षुरप्रतद्रलाऽद्धेन्दुतीरीमुख्यास्तु तद्भिदः ॥ ७८० ॥ पक्षो वाजः पत्रणा तन्न्यासः 'पुङ्खस्तु कर्तरी । तूणो निषङ्गस्तूणीर, उपासङ्गः शराश्रयः ॥ ७८१ ॥ नाराचः, एषणः, [लोहनालः, अस्त्रसायकः २० १४४] से ४दादा पाशु. निरस्तः, प्रहितः (क्षिप्तः) मे २-नाणे मा. विषाक्तः, दिग्धः, लिप्तका में 3-२वा मा. ॥७७८॥ बाणमुक्तिः, व्यवच्छेदः से २-धनुमाथी मानु छ।उ. दोतिः (स्त्री) माणुन घो। वे, क्षुरमः-धावा बोटानु मा. तद्वलः -
२॥ पूछाना की मातिवाणु मा. अद्धेन्दुः-मयन्द्रनी पातिY सोढानु मा. तीरी-त्रमागनु १२ मने मे माग टोहाना हाय ते पा. (माहि ५४था दण्डासनः, तोमरः, वावलः, भल्लः, गरुडः, अर्द्धनारायः वगैरे मा हो ना .) ॥७८०॥ पक्षः, वाजः (छदावलिः, पत्रपाली ) २ २-थाना धुममा २ सय जीय वगेरेन पीi. पत्रणा-पक्षनु मान्य ६५२ स्था५: पुङ्खः (. न.), कर्तरी-कर्त्तरिः (स्त्री.) मे २-मानु भूदा, मामा डोरी स्थावानु स्थान. तूणः (त्रि.), निषङ्गः, तूणीरः, उपासङ्गः, शराश्रयः ॥७८१॥ शरधिः, (इषुधिः, बाणधिः को