________________
२१६ अभिधानचिन्तामणौ मर्त्यकाण्डः ३
शरधिः कलापोऽप्यथ चन्द्रहासःकरवालनिस्त्रिंशकृपाणखड्गाः । तरवारिकौक्षेयकमण्डलाग्रा,
असिष्टिरिष्टी सरूरस्य मुष्टिः ॥ ७८२ ॥ प्रत्याकारः परीवारः, कोशः खड्गपिधानकम् । अडुन फलकं चर्म, खेटकाऽऽवरणस्फुराः ॥ ७८३ ॥ अस्य मुष्टिस्तु संग्राहः, भुरी छुरी कृपाणिका । शस्त्र्यसेर्धेनुपुत्र्यौ च, 'पत्रपालस्तु साऽऽयता ॥ ७८४ ॥
यो.॥४.), कलापः ये ७-माण २मवानुं माथुः चन्द्रहासः, करवालः, निस्त्रिशः, कृपाणः, खङ्गः, तरवारिः (पु.), कौक्षेयकः, मण्डलानः, असिः (.), ऋष्टिः (५. स्त्री.), रिष्टिः (Y. स्त्री.), [सायकः, श्रीगर्भः, विजयः, शास्ता 'तृ', व्यवहारः, प्रजाकरः ॥१४४ ॥, धर्मपालः, अक्षरः, देवः, तीक्ष्णकर्मा 'अन्', दुरासदः, प्रसङ्गः, रुद्रतनयः, मनुज्येष्ठः, शिवङ्करः ॥१४॥, करपालः, विशसनः, तीक्ष्णधारः, विषाग्रजः, धर्मप्रचारः, धागङ्गः, धाराधरः, करालिकः ॥१४६॥. चन्द्रभासः, शस्त्रः स २५-२० १४४-१४७] मे ११-तरवार. त्सरुः (५.) मे तवार वगैरेनी भूठ. ॥७८२॥ प्रत्याकारः, परीवारः, परिवारः, कोशः, (त्रि.), खङ्गपिधानम्-खङ्गपिधानकम् ये ४तरकारने रामवार्नु माणु-भ्यान.अडुनम्, फलकम् (पु. न.) चर्म 'अन्' (न.), खेटकः (४. न.), आवरणम्, स्फुरः [खेटः, फरकम् (५. न.) स्फुरकः शि० १८] मे - ढास, ३६४. ॥७८॥ सङ्ग्राहः-दादानी भू. भुरी, छुरी, कृपाणिका-कृपाणी, शस्त्री, असिधेनुः (स्त्री.),