________________
अभिधानचिन्तामणौ मर्त्यकाण्डः ३ २१७ दण्डो यष्टिश्च लगुडः, स्यादीली करवालिका ।। भिन्दिपाले मृगः कुन्ते, प्रासोऽथ बुधणो धनः ॥ ७८५ ॥ मुद्रः स्यात् कुठारस्तु, परशुः पशुपधौ । परश्वधः स्वधितिश्च परिघः परिघातनः ॥७८६॥ सर्वला तोमरे शल्यं, शङ्कौ शूले त्रिशीर्षकम् । शक्तिपट्टिसदुःस्फोटचक्रायाः शस्त्रजातयः ।।७८७॥ असिपुत्री [ अस्त्री, कोशशायिका, पत्रम् , धेनुका ये ४-शे० १४७, क्षुरिका, छुरिका शि० ६८ मे १-०२. पत्रपालः हुलमातृका, कुट्टन्तीः , पत्रफला से 3-२० १४७-१४८] मे मी ७२, ४२१. ॥७८४॥ दण्डः (Y. न.), यष्टिः (Y. स्त्री.) लगुडः ये 3-61331. ईली-ईलिः (स्त्री.), करवालिका [तरवालिका (२०६८] मे २-४ ॥ धारवाणी तरवार, नानी तरवार, ४ारी. भिन्दिपालः, सृगः स २- थिथी ३४वा योग्य शत्र, गो३४. कुन्तः, प्रासः से २-मास. द्रुघणः, घनः, ॥७८५॥, मुद्गरः (५. स्त्री.), से 3-ध, भगत, भोगी. कुठारः (पृ. स्त्री.), परशुः (पृ.), पशुः (पु.), पश्वधः, परश्वधः, स्वधितिः (पु.), मे १-५२शु, सुडा.. परिघः, परिघातनः [पलिघः शि०६८] से २-शोदाथा धायसी Easी, जीयाणी साडी. ॥७८६।। सर्वला, तोमरः (५. न.) मे २-२वैयान मार्नु शस्त्र. शल्यम् (५. न.), शकुः (पु.) मे २-माना मयमा. शूलम् (५. न.) त्रिशीर्षकम् मे २-त्रिशू. शक्तिः (स्त्री.), पट्टिसः-पटिशः, दुःस्फोट-दुस्फोटः, चक्रम् (५. न.), मा ५४थी शतघ्नी, महाशिला, मुषुण्ढी, चिरिका, वराहकर्णकः वगैरे शस्त्रना सेहो . कासूः (स्त्री.), महाफला, अष्टता