________________
२१८
अभिधानचिन्तामणौ मर्त्यकाण्डः ३
खुरली तु श्रमो योग्याऽभ्यासस्तद्भूः खलूरिका ।
"
सर्वाभिसारः सर्वौघः, सर्वसंनहनं समाः ॥७८८ ॥ लोहाभिसारो दशम्यां विधिर्नीराजनात् परः । प्रस्थानं गमनं वज्याऽभिनिर्याणं प्रयाणकम् ॥७८९ ॥ यात्राऽभिषेणनं तु स्यात्, सेनयाभिगमो रिपौ ।
1
१
1
स्यात् सुहृद्वलमासारः, प्रचक्रं चलितं बलम् ॥७९० ॥
लाऽऽयता से उ-शक्ति नामनुं शस्त्र पट्टिसः - खुरोपमः ॥१४८॥ लोहदण्डः, तीक्ष्णधार मे उ-पट्टिस-र 1- अस्त्रना नेवु शस्त्र, (जरपक्षी) दुःस्फोटः=अराफलः-आराफलः-हुःस्ट नामनुं शत्र. चक्रम्-वल यप्रायम्, अरसञ्चितम् २ २ २ ॥१४८॥ शतघ्नी = चतुस्ताला लोहकण्टकसञ्चिता मे २ - शतघ्नी - सेंडी भालुसोने संडार ४२नाई शस्त्र-तोय. अयःकण्टकसंछन्ना, महाशिला मे २ - महाशिला-शस्त्रविशेष, भोटी तोय, श्रेष्ठ सोढानां अंटमोथी अयेक्ष शतघ्नी ॥ १५०॥ मुषुण्डी-गोण बोड़ना भीसाथी युक्त साउडानी भनेसी ते भुषष्ठी, शस्त्रविशेष. कणयः, लोहमात्रः मे २ - ठेवत सोढानु मनेा शस्त्रविशेष चिरिका, हुलाग्रका मे २ - थिरि नामनु शस्त्रविशेष. ॥१५१॥ वराहकर्णकः - सूमर - लूनां अनना अरवाणु शस्त्र. हुलम्, मुनयः, अस्त्रशेखरम् मे 3 - इसपत्रा -इसपत्रना अर्थलोग भेषु शस्त्र. शे० १४८ - १५२ ] | ७८७|| खुरली, श्रमः, योग्या, अभ्यासः [शराभ्यासः, उपासनम् शे० १५२] मे ४ - शस्त्राणान। अल्यास. तद्भूः (स्त्री.), खलूरिका - खलूरः मे - २ - शस्त्राल्यास
खानु स्थान, सर्वाभिसारः, सर्वोघः, सर्व संनहनम् मे --- रंगी सेनाने तैयार री युद्ध भाटेनु प्रयाशु. ॥७८८ || लोहाभिसारः,
"