________________
अभिधानचिन्तामणों मर्त्यकाण्डः ३
राका तु सरजाः कन्या, स्त्रीधर्मः पुष्पमार्त्तवम् ।
४
1
9
रजस्तत्कालस्तु ऋतु:, सुरतं मोहनं रतम् ||५३६ ॥
संवेशनं संप्रयोगः, संभोगश्च रहो रतिः ।
११
ग्राम्यधर्मो निधुवनं, कामकेलिः पशुक्रिया ॥५३७॥
१०
व्यवायो मैथुनं स्त्रीपुंसो द्वन्द्वं मिथुनं च तत् ।
अन्तर्वत्नी गुर्विणी स्याद्, गर्भवत्युदरिण्यपि ॥ ५३८ ॥
आपन्नसत्त्वा गुर्वी च, ' श्रद्धालुदहदान्विता ।
विजाता च प्रजाता च, जाताऽपत्या प्रसूतिका || ५३९ ||
4
४
१५१
४न्या. स्त्रीधर्मः, पुष्पम्, आर्त्तवम्, रजः 'सू' (न.) [कुसुमम् शिव ४४] मे ४-स्त्री २४. ऋतुः (पु.) २४स्नो अस. सुरतम्, मोहनम्, रतम् ॥५३६॥, संवेशनम्, सम्प्रयोगः, सम्भोगः, रहः 'स्' (न.) रतिः (स्त्री.), ग्राम्यधर्मः, निधुवनम्, कामकेलिः (स्त्री.), पशुक्रिया ॥ ५३७॥, व्यवायः, मैथुनम् [ पशुधर्मः शि० ४४] मे १४भैथुन, अभडीडा. स्त्रीपुंसौ ( द्वि. १ ) द्वन्द्वम्, मिथुनम् मे 3स्त्री पुरुषनुं लेडसु. अन्तर्वत्नी, गुर्विणी, गर्भवती, उदरिणी ॥ ५३८ ॥ आपन्नसत्वा, Jaffa'ad al. varg: (al. ), atë નાન્વિતા એ ૨-દોહદવાળી સ્ત્રી. ગનાપ્રભાવથી દોહદ ઉત્પન્ન था स्त्री. विजाता, प्रजाता जातापत्या, प्रसूतिका मे ४ - सुवाasl al, uamı al. 11436|| TĤ:, TTH:, भ्रूणः, दोहदलक्षणम्, ये ४-गर्ल'. गर्भाशयः, जरायुः ( ५ ), उल्बम् (पु. न. ) थे 3