________________
शिलोञ्छे मर्त्यकाण्डः
४६७ कूपरे कुपरः सिंहतले, संहतलोऽपि च । चलुकोऽपि चलौ मुष्के, स्यादाण्डः पेलकोऽपि च ॥४७॥ पत् पादनिश्च चरणे, कीकसं हड्डुमित्यपि। कपालं शकलमपि, पृष्ठास्थनि कशारुका ॥४८॥ मज्जायामस्थितेजोऽपि, नाडीषु नाडिनाटिकाः । शिवाणकोऽपि शिवाणः, मृणीका सृणिकाऽपि च ॥४९॥ शान्तः पान्तश्च विड ग्थेऽशुचि वेशोऽपि वेषवत् । उत्सादनोच्छादने चाऽऽप्लवाऽऽप्लावौ तथा समौ ॥५०॥
[अभि० मूलश्लोकाङ्काः ५१३-६३८] वंशकं कृमिजग्धं चागरौ स्यादथ वाहिकम् । सङ्कोच पिशुनं वर्ण्यमसकसंज्ञं च कुङ्कुमे ॥५१॥ जापके कालानुसाय, यावनोऽपि च सिल्हके। मकुटोऽपि च कोटीरे, चित्रकं च विशेषके ॥५२॥ वतंसोऽप्यवतंसे स्यात् , पत्रभङ्गयां तु वल्लरी । मञ्जरी च पत्रात् पारितथ्या पर्यवतथ्यया ॥५३॥
चलुकोऽपि चलुः ॥ ४७ ॥ उत्सादनोच्छादनौ ॥ ५० ॥ चाऽगुरौ ॥ ५१ ॥ पत्रभझ्यां तु पण्डितैः । पत्राद् वल्लरी पत्रमञ्जरी च तथोदिता-शि. ये । मन्जरी च पारितथ्या पर्यातथ्या तथैव च-पु० ॥ ५३ ॥
असि
x