________________
४६६
शिलोञ्छे मर्त्यकाण्डः आतिथ्योऽप्यतिथौ कुल्येऽभिजो गोत्रं तु सन्ततिः। .. महेला योषिता च स्त्री, तरुणी युवतीत्यपि ॥३९॥ स्ववासिनी चरिण्टी च, चिरण्टी च चरण्टयपि । वधूटयां पत्न्यां करात्ती, गेहिनी सहधर्मिणी ॥४०॥
[अभि० मूलश्लोकाङ्काः ४३४-५१३] संधर्मचारिणी चापि, स्नुषायां तु वधूटयपि । प्रेमवत्यपि कान्तायां, पाणिग्राहो विवोढरि ॥४१॥ परिणेतोपयन्ता च, यौतके दाय इत्यपि । दिधीपूर्दिधिपूर्जीवत्पत्नी जीवत्पतिः समे ॥४२॥ तुल्ये अवीरानिर्वीरे, श्रवणाश्रमणे तथा। रण्डाऽपि विधवा पुष्पवती स्यात् पुष्पिताऽपि च ॥४३॥ पुष्पे कुसुममप्युक्तं, पशुधर्मोऽपि मोहने । सहोदरे सगर्भोऽपि, स्यादग्रजवदग्रिमः ॥४४॥ शण्ठः शण्डः पण्डुरपि, क्लीबो माता जनित्र्यपि । चिहुरा अपि केशाः स्युः, कर्णः शब्दग्रहोऽपि च ॥४५॥ नेत्रं विलोचनमपि, सृक्किणी सृक्कणी अपि । दाढिका द्राढिकाऽपि स्यात् , कपोणिस्तु कफोणिवत् ॥४६॥ ___ स्ववासिनी चरिण्टी च चिरिण्टी च चरण्टयपि । वधूटयां ॥४०॥ दोधीषुर्दिधिषुः ॥४२॥ सहोदरे सगभ्योऽपि ॥४४॥ सृक्वणी सक्विणी ॥४६
2