________________
१४
१५
१६
॥ देवकाण्डः द्वितीयः ॥ स्वर्गस्त्रिविष्टपं द्योदिवौ भुविस्तविषताविर्षी नाकः । गौत्रिदिवम_लोकः सुरालय स्तत्सदस्त्वमराः ॥८७॥
देवाः सुपर्वसुरनिर्जरदेवतर्भुवहिर्मुखानिमिषदैवतनाकिलेखाः वृन्दारकाः सुमनसखिदशा अमर्त्याः, स्वाहा-स्वधा-क्रतु-सुधा-भुज आदितेयाः ॥८८॥
अथ द्वितीयदेवकाण्डःस्वर्गः, त्रिविष्टपम्-त्रिपिष्टपम् , द्यौः 'यो' (स्त्री) द्यौः दिव' (स्त्री.) भुविः 'इ' (२वी, ) सविधः, ताविषः, नाकः (५. न.), गौः 'गो' (५. स्त्री.), त्रिदिवम (५. न.) ऊर्ध्वलोकः, सुरालयः (त्रिदशावासः. देवलोकः त्यादि), स्वर २१.) [ फलोदयः, मेरुपृष्ठम् , वासवावासः, सैरिकः, दिदिविः, दीदिविः, द्यः, दिवम् , मे ८-शे० 3 से १२-२५०, देवो. तत्सदः-स्वर्गसदः 'द्' (५.), (द्युसमानः 'अन्' ), अमराः ॥ ८७ ॥, देवाः, सुपर्वाणः 'अस्' (पृ.), सुराः, निर्जराः, देवताः (स्त्री.), ऋभवः 'भु' (५.), बहिर्मुखाः, अनिमिषाः, देवताः (Y. न.), नाकिनः ‘इन्' (पु.), (स्वर्गिणः, त्रिदिवाधीशाः ), लेखाः, वृन्दारकाः, सुमनसः, 'अस्' (५.), त्रिदशाः, अमाः , स्वाहाभुजः'ज', स्वधाभुजः ज्',स्वधाभुजः 'ज', ऋतुभुजः 'ज्', सुधाभुजः 'ज्', (स्वाहाशनाः, स्वधाशनाः, यज्ञाशनाः, अमृतान्धसः अस्') आदितेयाः, (आदित्याः, अदितिजाः Uत्या) ॥ ८८ ॥, गीर्वाणाः, मरुतः 'त्', अस्वप्नाः, वबुधाः,