________________
अभिधानचिन्तामणौ देवाधिदेवकाण्डः १ श्वःश्रेयसं शुभशिवे कल्याण श्वोवसीयस श्रेयः ।
१० ११ १२ १३ १४, क्षेमं भावुकभविककुशलमङ्गलभद्रमद्रशस्तानि ॥८६॥
इति श्रीस्वपरसमयपारावारपारोण-शब्दावतार
कलिकालसर्वज्ञाचार्यपुङ्गवश्रोहेमचन्द्र सूरीश्वरविरचिताभिधानचिन्तामणिनाममालायां देवाधिदेवकाण्डः
प्रथमः समाप्तः॥ १ ॥ भावुकम् , भविकम् , कुशलम् , मङ्गलम् , भद्रम् , मद्रम् , शस्तम् [भव्यम् , काम्यम् , सुकृतम् , सूनृतम् . ४ शे० २ भन्द्रम् प्रशस्तम् श० ५] मे १४- या], शुम ॥८६॥
इति श्रीतपोगच्छाधिपति-श्रीकदम्बगिरिप्रमुखाने कतीर्थोद्धारकशासनसम्राट-सर्वतन्त्रस्वतन्त्राचार्यवर्यश्रीविजयनेमिसूरीश्वर
पट्टालङ्कारसमयज्ञ-शान्तमूर्तिश्रीमदाचार्यश्रीविजयविज्ञानसूरीश्वरपट्टधर-सिद्धान्तमहोदधि प्राकृतविशारदाचार्यश्रीविजयकस्तूरसूरिणा गौर्जयां विरचितायां चन्द्रोदयाभिधटीकायां प्रथमो देवाधिदेवकाण्डः समाप्तः ॥ १ ॥