________________
3
x
३४
४५४ शेषनाममालायां तिर्यक्काण्डः ताने पवित्रं कांस्यं च, सीसके तु महाबलम् । .. चीनः पटुं समोलूकं कृष्णं च त्रपुवन्धकम् ॥ १६० ॥ _ [अभि० मूलश्लोकाङ्काः-७८७-१०४१ ] त्रपुणि श्वेतरूप्यं स्यात्, शठं सलवणं रजः। परासं मधुकं ज्येष्ठं, घनं, च मुखभूषणम् ॥१६१ ॥ रजते त्रापुपं वङ्ग, जीवनं वसु भीरुकम् ॥ शुभ्रं सौम्यं च शोध्यं च रूपं भीरु जवीयसम् ॥ १६२ ॥ मुवर्ण लोभनं शुक्रं, तारजीवनसौजसम् । दाक्षायणं रक्तवर्ण, श्रीमत्कुम्भं शिलोद्भवम् ॥ १६३ ॥ वैणवं तु कर्णिकारच्छायं वेणुतटोभवम् । जले दिव्यमिरा सेव्यं, कृपीटं घृतमङ्करम् ॥ १६४ ॥ विष पिप्पल-पाताल-नलिनानि च कम्बलम् । पावनं षड्रसं चापि, पल्लूरं तु सितं पयः ॥ १६५ ॥ किंट्टिमं तदतिक्षारं, शालूकं पङ्कगन्धिकम् । अन्धं तु कलुपं तोयमतिस्वच्छं तु काचिमम् ॥ १६६ ॥
हिमवद्वसः । धन-धीवरे ॥१५॥ चीन -ट्ट-पु० । वपुबन्धनम्-० ॥१६०।। जीवनं च सुभीरुकम् । श्वनं सौम्यं च सोय साध्यं च-पु० ॥१६२॥ सुवर्णे लोभ । नारजोवनमो० ॥ १६३ ।। पिपल०-सू० । सुरवेला तु नन्दिनी ॥१६८॥