________________
६१९
अस्तम्
६१४
अभिधानचिंतामणिकोशस्य
लोकाङ्कः | शब्दः श्लोकाङ्कः | शब्दः शब्दः
लोकाङ्क: २११
असूज असित अष्टाश्रवण
। असित
६२१ अष्टादसभुजा २०५-शे. ४८७
१३९७
असौम्यस्वर अष्टापद
३४९ १०२८ (असितपक्ष)
अस्त १४७
३२४
१०२७ १०४३ असितानन १२९२
१४८२ १२८६-शि० असिधावक ९१६
१५३९ अष्ठीवत् असिधेनु ७८४
अस्ताग असंयुत २१९-शे. असिपत्रक ११९४ अस्ताघ
१०७० असंकृत् १५३१ असिपुत्री ७८४ अस्ति
१५४१ असु असक्त १४७१
अस्तिनास्तिप्रवाद २४७ असंकुल
९८६ असुख १३७० अस्तिमत् ४७७ असंख्य ८७५ असुमत्
अस्तु . १५२८ असती ५२८ असुर २३८ अस्तेय ८१ असतीसुत ५४८ , १२१८-शे. अस्त्र असुरकुमार
२२८ .(असुराचार्य) १२० असदध्येत
८५७ असुरात १०१९
७७५ असन
११४४ असुरी
४१९
अस्त्रकण्टक ७७८-शे. असन्महस् १७४-शे. असुहृत् ७२९-शि.
अस्त्रग्राम १४१४ (असम्बद्ध) २६७ असूया
अस्त्रशेखर ७८७-शे. असंमत
४९१ असूक्षण १४७९ शि.
अस्त्रसायक ७७९-शे. असह ६०३-शे. असूक्षण १४७९
अस्त्री ७८४-शे. असहन ७२९
असृक्कर
६२०
अस्थाग १०७० असार १४४६ असृक्प
१८८ अस्थाघ
१०७० असि ७८२ असक्संज्ञ ६४५-शि.
अस्थि असिक ५८१ (असृक्पर्याय) ६४५-शि
६२५ असिनी ५२१ असृग्धरा ६३० । अस्थिकृत्
(असत्य)
३२३
६२४