________________
· अभिधानचिन्तामणौ देवाधिदेवकाण्डः १ त्रिनेत्र-पञ्चेषु-सप्तपलाशादिषु योजयेत् । गुणशब्दो विरोध्यर्थ, नादिरितरोत्तरः ॥१६॥ अभिधत्ते यथा कृष्णः, स्यादसितः सितेतरः। वादादिषु पदे पूर्वे, वाडवाग्न्यादिघूत्तरे ॥१७॥ द्वयेऽपि भूभृदायेषु, पर्यायपरिवर्तनम् ।। एवं परावृत्तिसहा, योगात् स्युरिति यौगिकाः ॥१८॥ मिश्राः पुनः परावृत्त्यसहा 'गीर्वाणसन्निभाः।
સંદેહરહિત વિશેષણે વડે જાતિવાચક શબ્દ પણ વ્યક્તિसंशावाय मनी नय छे. ॥ १४ ॥ भ-अगस्तिपूता दिक-दक्षिय
A. (सप्तर्षिपूता दिक्-उत्तर दि.. अत्रिनयनसमुत्थज्योतिः= यन्द्र कोरे.) . अयुग मन विषम २५४ जण पाय सात वगेरेना वाय४ . छे. ॥१५॥
ते म्हो त्रिनेत्र पञ्चेषु, सप्तपलाश, (त्र्यक्षः, पञ्चबाणः, सप्तच्छदः) वगेरे स्थानमा ने. म त्रिनेत्रः, अयुङनेत्रः, विषमनेत्रः (सु) पञ्चेषुः, अयुगिषुः, विषमेषुः ( अमहेव). सप्तपलाशः, अयुक्पलाशः, विषमपलाशः ( सH) माहिशथी नवशक्तिः, अयुक्शक्तिः, विषमशक्तिः (शY) वगेरे हो भने छे.
गुशवायॐ शनी पूर्व भा 'नज' पाछ 'इतर' २०५४ मान्य। હોય તે તે જ શબ્દ વિધવાચક બની જાય છે. ૧૬ જેમ असितः, सितेतरः, कृष्णः-( 1 ). अकृशः, कृशेतरः-स्थूलः, (at) वगेरे, - वाद्धि कोरे A-मा. पूपमा, वडवाग्नि कोरे Avail उत्त२५हमां- ॥१७॥