________________
अभिधानचिन्तामणौ देवाधिदेवकाण्डः १ अप्य-ऽन्तकारि-दमन-दर्पच्छिन्-मथनाऽऽदयः । विवक्षितो हि सम्बन्ध.' एकतोऽपि पदात् ततः ॥११॥ प्राक्प्रदर्शितसंबन्धिशब्दा योज्या यथोचितम्' । दृश्यते खलु वाह्यत्वे, वृपस्य 'वृषवाहनः ॥१२॥ स्वत्वे पुनर्वृषपतिर्धार्यत्वे, वृषलाञ्छनः । अंशोर्यित्वेऽशुमाली स्वत्वेऽशुपतिरंशुमान्' ॥१३॥ वध्यत्वेऽहेरहिरिपु ज्यत्वे चाहिभुक शिखी । चिरैयक्तैर्भवेद व्यक्तेजोतिशब्दोऽपि वाचकः' ॥१४॥ तथा _गस्तिपूता दिग. दक्षिणाशा निगद्यते'। अयुग्-विषमशब्दौ, त्रि-पञ्च-सप्तादिवाचकौ ॥१५॥ पुरान्तकः, पुरजयी वगेरे शिवना नाम थाय छे, धने योग्य ते उपरथी कालियदमनः, कालियारिः, कालियशासनः कोरे विशुनi नाम थाय छे.)
પરસ્પરને સંબંધ વિવક્ષાધીન છે. એક સંબંધવાળા પદથી ५-॥११॥
ઉપર કહેલા સંબંધમાં મેગ્યતા પ્રમાણે પદો જોડવાથી બીજા સંબંધને બતાવનારા શબ્દો બને છે. જેમ કે
मेने मे 'वृष' शण्ड पाद्य-वाइमा समयमा वृषवाहनः रुद्र. ॥१२॥ ते स्वस्वामिला समयमा वृषपतिः, धाय धा२४मा समयमा वृषलाञ्छनः ५४ थाय छे. तेवी ४ ते 'अंशु' शम् ते मन्ने विवक्षामा अनुउभे धा धा२४भावमा अंशुमाली, २१२वाभिभावमा अंशुपतिः, अंशुमान् (२वि-सूर्य ) ५४ थाय छे. ॥ १३॥
मे २४ अहि २४ वध्यभावनी विवक्षामा अहिरिपुः (भा२ ) अन सोन्याय समयमा अहिभुक (भा२) ने छे.