________________
३४
अभिधानचिन्तामणौ देवाधिदेवकाण्डः १ ५ सख्युः सखिसमा वाह्याद् , गामि-यांना-ऽऽसनादयः । ज्ञातेः स्वसृ-दुहित्रा-ऽऽत्मजा-ऽग्रजा-ऽवरजाऽऽदयः ॥९॥ आश्रयात् सद्मपर्याय-शय-वासि-सदाऽऽदयः । वध्याद् भिद्-द्वेषि-जिद्-धाति-धंग-रि-ध्वंसि-शासनाः ॥ १०॥ ( ७५वना२) पाय हो भने छ. उ०-वृषगामी, वृषयानः, वृषासनः, वृषवाहनः (श भु-२४२) वगेरे.
औटुमि समयमां-ज्ञातिवाय श ४ थी स्वसू, दुहित, आत्मज, अग्रज, अवरज वगेरे हो साथी भावाय शहे। भने छे. 10-यमस्वसा (यमुना.) हिमवद्दुहिता (गोरी), चन्द्रात्मजः (सुध), गदाग्रजः, इन्द्रावरजः (विY), ( कालिन्दीसोदरः-यमः ) वगेरे. ॥ ८॥
माश्रय-श्रयिमा समयमा-माश्रय (निवास) वाय श४ थी सझन् अने ते अथवा भी हो, तभान शय, वासिन् भने सद् वगेरे शो नेपाथी आश्रयि ( २डेना२) वाय : Awaa मने छ. उदा०-युसयानः, द्यु सदनाः, दिवौकसः, धुवसतयः, दिवाश्रयाः, द्युशयाः, धुवासिनः, धुसदः (हे। ).
વધ્ય-વધકભાવ સંબંધમાં–વધ્ય (હણવાયેગ્ય) વાચક શબ્દ थी भिद्, द्वेषिन् , जिद्, घातिन्, द्रुह्, अरि, ध्वंसिन्, शासन, अन्तकारिन्, दमन, दर्पच्छिद्, मथन कोरे २४ नवाथी १५ ( ना२) पाय हो पने छ. उदा०-पुरभिद्, पुरद्वेषी, पुरजित्, पुरघाती, पुरध्रुक, पुरारिः, पुरध्वंसी, पुरशासनः ॥१०॥ पुरान्तकारी, पुरदमनः, पुरदपेच्छित् , पुरमथनः (शिव). माहि Aथी (पुरदारी, पुरनिहन्ता, पुरकेतुः, पुरहा, पुरसूदनः,