________________
२४८
अभिधानचिन्तामणौ मर्त्यकाण्डः ३
१०
· ११
वैश्यात् तु मागधः क्षत्र्यां, वैदेहको द्विजस्त्रियाम् ।
१२
सूतस्तु क्षत्रियाज्जात, इति द्वादश तद्भिदः ॥ ८९८॥
I
माहिष्येण तु जातः स्यात्, करण्यां रथकारकः ।
3
1 १
.
9
२
४
कारुस्तु कारी प्रकृतिः, शिल्पी श्रेणिस्तु तद्गणः ॥८९९ ॥
२
शिल्पं केला विज्ञानं च, मालाकारस्तु मालिकः ।
1
पुष्पाजीव: पुष्पलावी, पुष्पाणामवचायिनी ॥९००॥
कल्यपालः सुराजीवी, शौण्डिको मण्डहारकः । वारिवास: पानवणिक, ध्वजो ध्वज्याssसुतीबलः ॥९०१॥
1
उत्पन्न थयेस. ११ वैदेहकः- वैश्य पुरुष भने ब्राह्मषु स्त्रीथी उत्पन्न थयेस. १२ सूतः - क्षत्रिय पुरुष भने ब्राह्मण स्त्रीथी उत्पन्न थयेस. या प्रमाणे शूद्रना और लेह छे. ॥ ८८ ॥ रथकारकः - माहिष्य પુરુષ (ક્ષત્રિય પુરુષ અને વૈશ્ય સ્રીથી ઉત્પન્ન થયેલા પુત્ર) અને કરણી ( વૈશ્ય પુરુષ અને શૂદ્ર સ્ત્રીથી ઉત્પન્ન થયેલી કન્યા ) સ્ત્રીથી उत्पन्न थयेस पुरुष. कारुः (पु.), कारी 'इन्' (पु.), प्रकृतिः, fare 'a' (y.) 24 x-faeul, silue. for: (y. all.)शिदयीमानो सभुद्दाय. ॥ ८८ ॥ शिल्पम्, कला, विज्ञानम् मे 3उजा, अरीगरी. मालाकारः, मालिकः, पुष्पाजीवः मे 3-भाली पुष्पलावी ड्रेस मे ४२नारी भास ॥ ८०० ॥ कल्यपालः, सुराजीवी 'इन्' (पु.), शौण्डिकः, मण्डहारकः, वारिवासः, पानवणिक् 'ज्' (पु.), ध्वजः, ध्वजी 'इन्' (पु.), आसुतीबलः मे --उसास, भहिरा वेयना२ ॥ ८०१ ॥ मद्यम्, मदिष्ठा, मदिरा,