________________
शब्दानुक्रमणिका
२५
श्लोकाङ्कः
शब्दः आशुग"
श्लोकाङ्कः | शब्दः
७७८ आस ११०६ आसक्त १८९७ आसन
२७८
"
भाशुशुक्षणि आश्चर्य आश्मन সাগৰ आश्रम
१०२-शे.
-
११३
८०८
"
१००१
आसना
'आश्रय
७३५ . ९९१
१०९९ ११००-शि.
माश्रयाश
आसन्द आसन्दी आसन्न आसव
आश्रव
शब्दः श्लोकाङ्कः ७७५ आस्तिक
आस्था ९-प.
४८१ आस्था १४९८ ६८४ आस्थान
आस्थानगृह १२२४ (आस्थानी) ४८१ ११४४ आस्पद
९८८ १४९८ आस्फोटनी
९०९ २१९-शे.
'आस्फोटा ११५६
आस्य १४५१ आस्यलाङ्गल
१२८८ आस्य लोमन् आस्या
१४९८ . आस्यासव
'आत्रप' ११३ ७९०
आस्रव १३७५ ९०५
३९६-शे. ८१८
आहत. १४८३
आहतलक्षण ६२१
आहर. १३६८
आहव ७९७
आहवनीय १२४९ आहार
| आहारतेजस ६२. ६८०-शि. | आहारनीहारविधि ५८
१४९०
आसादित आसार
आश्रुत
१३७५. १४८९ १४२०
८१६
आसीन आसुति आसुतीबल
आश्वत्थ आश्वयुज आश्विन । आश्विनेय 'आश्वीन आषाढ
१४४३
१८१-शि.
आसुर १२५० आसेचनक १५४
आस्कन्दन ८१५ आस्कन्दित
आस्तर ११७ । आस्तरण
. १०२९
६८०
आषाढाभू