________________
२५७
४
3
- अभिधानचिन्तामणौ मर्त्यकाण्डः ३ धीवरो दाशकैवों, वडिशं मत्स्यवेधनम् । आनायस्तु मत्स्यजालं, कुवेणी मत्स्यबन्धनी ॥९२९॥ जीवान्तकः शाकुनिको, वैतंसिकस्तु सौनिकः । मासिकः कोटिकश्चाथ, सूना स्थानं वधस्य यत् ॥९३०॥ स्याद् बन्धनोपकरणं, बीतंसो मृगपक्षिणाम् । पाशस्तु बन्धनग्रन्थिरवपातावटौ समौ ॥९३१॥ उन्माथः कूटयन्त्रं स्याद् , विवर्णस्तु पृथग्जनः । इतरः प्राकृतो नीचः, पामरो बर्बरश्च सः ॥९३२॥ भा२. वडिशम्-'बडिशम्' (स्त्री. न.), मत्स्यवेधनम् मे २ माछा ५४वान। मां31-२८. आनायः, मत्स्यजालम्-ये २-माछei ५४वानी नण. कुवेणी, मत्स्यबन्धनी से २-माछei ५४वाना ४२च्या. ॥ ८२८ ॥ जीवान्तकः, शाकुनिकः पाव वगेरे ५क्षीयाने
गुना२. वैतंसिकः, सौनिकः, मांसिकः, कौटिकः [खट्टिकः शि० ८१ मे ४-मांसन बेपारी, सा, माट४ी. सूना-५शुन - पानु स्थान. ॥ ८३० ॥ वीतंसः 'वितंसः' से उ२५, ५शु वगेरेने माधवानुं साधन, पाश, वगेरे. पाशः, बन्धनग्रन्थिः (पु.) से २-भृा माधवा माटेनी ४-५॥श. अवपातः, अवटः थे २भृहिने ५७१माटे ४२स मा.. ॥ ८3१॥ उन्माथः, कूटयन्त्रम् [पाशयन्त्रम् शि० ८२] मे २-५शु, पक्षी वगेरेने ५४ानो शंसा. विवर्णः, पृथग्जनः, इतरः, प्राकृतः, नीचः, पामरः, बर्बरः मे ७-५॥भ२, नीय, २२२४१२. ॥ ८३२ ॥ चण्डालः, अन्तावसायी
अभि. १७