________________
१०
२५८ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ चण्डालेऽन्तावसाय्यन्तेवासिश्वपचबुक्कसाः । निषादप्लवमातङ्गदिवाकीर्तिजनङ्गमाः ॥९३३॥ पुलिन्दा नाहला निष्टयाः शबरा वरूटा भटाः । माला भिल्लाः किराताश्च, सर्वेऽपि म्लेच्छजातयः ॥९३४॥
इति श्रीस्वपरसमयपारावारपारीण-शब्दावतार
कलिकालसर्वशाचार्यपुङ्गवश्रीहेमचन्द्रसूरीश्वविरचिताभिधानचिन्तामणि
नाममालायां मर्त्यकाण्ड
स्तृतीयः समाप्तः॥३॥ _'इन्' (पु.), अन्तेवासी 'इन्' (पु.), श्वपचः, बुक्कसः-पुष्कसा, निषादः, प्लवः, मातङ्गः, दिवाकीर्तिः, जनङ्गमः [चाण्डाला, पुक्कसः (२.० ८२] मे १०-यांदा गेरे. (श्वपच:-डोम्बः मे मति. बुक्कसः-मृतपः से स्मशाननु य ४२नार यांडास ). ॥८33 ॥ पुलिन्दाः, नाहलाः, निष्ट्याः , शबरा, वरुटाः, भटाः, मालाः, भिल्लाः, किराताः (म्लेच्छाः) मे -सभा ३२नारी वे२० जतिमाहेशहथी कवी. ॥ ८३४ ॥ इति श्रीतपोगच्छाधिपति-श्रीकदम्बगिरिप्रमुखानेकीर्णोद्धारक-शासनसम्राद-सर्वतन्त्रस्वतन्त्राचार्य-श्रीविजयनेमिसूरीश्वरपट्टालङ्कारसमयज्ञ-शान्तमूर्तिश्रीमदाचार्यश्रीविजयविज्ञानसूरीश्वर
पट्टधर-सिद्धान्तमहोदधि-प्राकृतविशारदा चार्यश्रीविजयकस्तूरसूरिणा गौर्या विरचितायां चन्द्रोदयाभिधटीकायां मर्त्यकाण्डस्तृतीयः समोप्तः ॥३॥