________________
१२
तिर्यकाण्डः चतुर्थः।
अथ पृथ्वीकायानाहभूभूमिः पृथिवी पृथ्वी, वसुधो: वसुन्धरा । धात्री धरित्री धरणी, विश्वा विश्वम्भरा धरा ॥९३५॥ क्षितिः क्षोणी क्षमाऽनन्ता, ज्या कुर्वसुमती मही । गोर्गोत्रा भूतधात्री क्ष्मा, गन्धमाताऽचलाऽवनिः ॥९३६॥ सर्वसहा रत्नगर्भा, जगती मेदिनी रसा। काश्यपी पर्वताधारा, स्थिरेला रत्न-बीज सूः ॥९३७॥
तिर्यकाण्डः चतुर्थः ॥
तत्र पृथ्वीकायनामानिभूः, भूमिः (स्त्री.), पृथवी, पृथिवी, वसुधा, उर्वी, वसुन्धरा, धात्री, धरित्री, धरणी-धरणिः, विश्वा, विश्वम्भरा, धरा ॥८3५॥, क्षितिः, लोणी-लोणिः, क्षमा, अनन्ता, ज्या, कुः, वसुमती, मही, गौः-गो', गोत्रा, भूतधात्री, क्षमा, गन्धमाता 'त', अचला, अवनिः-अवनो ॥६३६॥, सर्वसहा, रत्नगर्भा, जगती, मेदिनी, रसा, काश्यपी, पर्वताधारा, स्थिरा, इला, रत्नसूः, बीजसूः, ॥८३७॥, विपुला, सागरनेमी,
3७