________________
२५६
अभिधानचिन्तामणौ मर्त्यकाण्डः ३
dyaमः स्याद वैणविक:, पाणिघः पाणिवादक: ।
स्यात् प्रातिहारिको मायाकारो माया तु शाम्बरी ॥ ९२५ ॥
2
इन्द्रजालं तु कुहुकं जालं कुसृतिरित्यपि ।
४
कौतूहलं तु कुतुर्क, कौतुकं च कुतूहलम् ॥९२६॥
व्याधौ मृगवधाजीवी, लुब्धको मृगयुश्च सः । पापर्द्धिर्मृगयाऽऽखेटो, मृगव्याच्छोदने अपि ॥ ९२७ ॥
។
जालिकस्तु वागुरिको, वागुरा मृगजालिका ।
४
५
७
1
शुम्बं वटारको रज्जुः, शुल्वं तन्त्री वटी गुणः ॥ ९२८ ॥
,
"
ર-વાજિંત્ર સાથે તાળીવડે તાલ મેળવનાર, હાથના તાલ દેનાર. प्रातिहारिकः, मायाकारः मे २ - द्रन्नसिङ, मालगर माया, शाम्बरी मे २-मालगरनी विद्या, इंद्रलग वगेरे भाया. ॥ ८२५ ॥ इन्द्रजालम्, कुहुकम्- कुहकम्, जालम्, कुसृतिः (स्त्री.) भे ४-छंद्रलस, लहुजीरी, गारुडी विद्या. कौतूहलम् कुतुकम् कौतु कम्, कुतूहलम् [ विनोदः शि० ८१ ] मे ४ - प्रतुङ, तमासो. ॥ ८-२९ ॥ व्याधः, मृगवधाजीवी 'इन्' (पु.), लुब्धकः, मृगयुः ( ५ ) मे ४ - शिडारी, पारधी पापद्धि: (स्त्री.), मृगया, आखेटः, मृगव्यम् (स्त्री. न. ), आच्छोदनम् (स्त्री. न. ) मे ५-शि४२. ॥८-२७॥ जालिकः, वागुरिकः मे २ -लणथी पशुमने थुनार - वाघरी, लणथी भृग वगेरे पडी लवन यसावनार. वागुरा, मृगजालिका भृगने पडडवानी लण शुम्बम् (स्त्री न. ), वटारकः, रज्जुः ( al.), yax, at-aftx: ( zl. ), azt (l.), yo: A ७-छोरी, ढोरडुः ॥ ८२८ ॥ धीवरः, दाशः, कैवर्त्तः में 3-भाछी