________________
४५
__ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ १४१ पादातिकः पादचारी, पदाजिपदिकावपि ।' सरः पुरोऽग्रतोऽग्रेभ्यः, पुरस्तो गम-गामि-गाः ॥४९८॥ प्रष्ठोऽथावेशिकाऽऽगन्तू , प्राघूणोऽभ्यागतोऽतिथिः । प्राघूर्णकेऽथावेशिकमातिथ्यं चातिथेय्यपि ॥४९९॥ सूर्योढस्तु स सम्प्राप्तो, यः सूर्येऽस्तं गतेऽतिथिः । पादार्थ पाद्यमर्थिमयं वार्यथ गौरवम् ॥५०॥ अभ्युत्थानं व्यथकस्तु, स्याद् मर्मस्पृगरुन्तुदः । ग्रामेयके तु ग्रामीणग्राम्यौ लोको जनः प्रजा ॥५०१॥ पदिकः, (पादातः, पदगः १० १०८] मे ८-५ो यातना२, पाणी. पुरःसरः, अग्रतःसरः, अग्रेसरः, पुरोगमः, पुरोगामी 'इन्' (वि.), पुरोगः ॥४८८॥, प्रष्ठः (अग्रेगूः) मे ७-२मग्रेस२, नाय४. आवेशिका, आगन्तुः (पु.), प्राघूणः, अभ्यागतः, अतिथिः (Y.), प्राघूर्णकः, आतिथ्यः शि० 3८] २ १-भमान, परो ।, मतिथि. आवेशिकम् , आतिथ्यम् , आतिथेयी (स्त्री. न.) मे 3-भमान ॥४८८॥ सूर्योढः-सूर्यास्त माह मावेस भडभान. पाद्यम्-५॥ धावानु पा.. अर्घ्यम्-पूजने भाटेर्नु l. गौरवम् ॥५००॥, अभ्युत्थानम् मे २-Gel | ने स४।२ ४२यो ते. व्यथकः, मर्मस्पृक् 'शू' (वि.), अरुन्तुदः मे 3-43॥२. ग्रामेयकः, ग्रामीणः, ग्राम्यः ये 3-3॥म3. लोकः, जनः प्रजा मे 3-, प्रत. ॥५०१॥ आमुप्यायणः,