________________
१४०
अभिधानचिन्तामणौ मर्त्यकाण्डः ३
५
जङ्गालो तिजवो जङ्घाकरिको जाङ्घिको जवी । जवनस्त्वरिते' वेगे, रयो रहस्रः स्यदः ||४९४ || Gat air: प्रसर, मन्दगामी तु मन्थरः । कामंगाम्यनुकामीनोऽत्यन्तीनो ऽत्यन्तगामिनि ॥४९५ ॥
५
&
सहायोऽभिचरोऽनोश्च जीवि -गामि-चर-प्लवाः ।
४
aaise सेवा भक्तिः, परिचर्या प्रसादना ॥ १९६ ॥ शुश्रूषाऽऽराधनोपास्तिवरिवस्यापरीष्टयः ।
19
1
४
१०
3
उपचारः पदातिस्तु, पत्तिः पद्भः पदातिकः ॥४९७॥
जाङ्घिकः [जङ्घाकरः शि० ३८] मे २ - मेथा. जवी 'इन्' (वि.), zan:, afta: 4 3-agi ànqıîìı. (afız: ul afa: yıldı शब्दो मेअर्थवाजा पशु छे.) वेगः, रयः, रंहः 'स' (न.), तरः 'स्' (न.) स्यदः ॥ ४८४॥ जवः, वाजः, प्रसरः मे ८-वेश. मन्दगामी 'इन्' (वि.), मन्थरः मे २ -धीमे शासनार. कामंगामी 'इन्' (वि.) अनुकामीनः मे २ -स्वेच्छायारी. अत्यन्तीनः अत्यन्तगामी 'इन्' (वि.) मे २ -धा यासनार ॥ ४८ ॥ सहायः, अभिचरः, अनुजीवी 'इन्' (la.), अनुगामी 'इन्' (वि.), अनुचरः; अनुप्लवः, सेवकः, [ अनुगः शि० ३८ ] मे ७ - सेव, पाछण यादसनार सेवा, भक्तिः (स्त्री.), परिचर्या, प्रसादना ||४८-९ ॥ शुश्रूषा, अराधना, उपास्तिः (स्त्री.), वरिवस्या, परीष्टिः (स्त्री.), उपचार:, [पर्येषणा, उपासना (210 36] 24 90-291, elka. qzıfa: (y.), qfa: (Y.) qqui, पदातिकः ॥४-७॥, पदातिकः, पादचारी 'इन्' (वि.), 'पादाजि:, १ पदाजि - भानु० ।