________________
अभिधानचिन्तामणौ मर्त्यकाण्डः ३
२०१
१०
दस्युः सपत्नोsसनो विपक्ष, द्वेषी द्विषन् धैर्यहितो जिघांसुः ।
दुर्हृत् परे: पन्थकपन्थिनौ द्विद, प्रत्यर्थ्यमित्रावभिमात्यराती ॥७२९॥ वैरं विरोधो विद्वेष, वयस्यः संवयाः सुहृत् ।
3
1
fasः सहचरो मित्र, संखा सख्यं तु सौहृदम् ॥ ७३० ॥
७
सौहार्द साप्तपदीनमैत्र्यंजर्याणि सङ्गतम् ।
,
आनन्दनं त्वाप्रच्छनं स्यात् सभाजनमित्यपि ॥ ७३१ ॥
1
विषयानन्तरो राजा, मित्रमेतः परम् ।
उदासीनः परतरः प्राणिग्राहस्तु पृष्ठतः ॥ ७३२ ॥
1
१
(पु.), प्रत्यनीकः, अभियातिः (पु.), अरि: (पु.) ॥७२८॥, दस्युः, सपत्न, असहनः, विपक्षः, द्वेषी 'इन्' (५), द्विषन् 'तू' (पु.), वैरी 'इन्' (पु.), अहितः, जिघांसुः (पु.), दुर्हृद (पु.), परिपथकः, परिपन्थी 'इन' (पु.), द्विट् 'ब्' (पु.), प्रत्यर्थी 'इन्' (पु.), अमित्रः, अभिमातिः, (पु.), अरातिः (पु.), [असुहृद् शि० ६३ ] मे २६ - शत्रु. ॥२८॥ वैरम्, विरोधः, विद्वेषः मे 3- वैर, विरोध. वयस्यः, संवयाः 'अस् सुहृद (पु.), स्निग्धः, सहचरः, मित्रम् (1.) सखा 'खि' (पु.), [सहायः, साप्तपर्दिनः शि० [3] मे ७-मित्र. सख्यम्, सौहृदम, ॥७३॥ सौहार्दम्, साप्तपदीनम्, मैत्री (स्त्री.), अजर्यम्, सङ्गतम् मे ७ भित्रता. आनन्दनम्, आप्रच्छनम्, सभाजनम् ' स्वभाजनम्' मे - उ भित्र वगेरेने मासिंगनाद्विथी खानं यलववो ते. ॥७३१॥ शत्रुः (पु.)- पाडोशी शल, नितबांनी इच्छावासा नलना देशनो शन्न, मित्रम्-पासेना हेश भूडीने तेनी पछीना देशना रान्न, उदासीनः - ५२ उडेला शत्रु भने भित्र रामगोथा जीन्ने शन्न. पाणिग्राहः-मील रान्नने नितवाने गये।