________________
४४८ शेषनाममालायां मर्त्यकाण्डः वारवाणिः कामलेखा, क्षुद्रा चेटयां गणेरुका। वडवा कुम्भदासी च, पुत्रे तु कुलधारकः ॥११४॥ स दायादो द्वितीयश्च, पुत्र्यां धीदा समधुका। देहसंचारिणी चाप्यपत्ये सन्तानसन्तती ॥११५॥ नप्ता तु दुहितुः पुत्रे, स्यात् कनिष्ठे तु कन्यसः । ज्येष्ठभगिन्यां तु वीरभवन्ती स्यात् तु नर्मणि ॥११६॥ सुखोत्सवो रागरसो, विनोदोऽपि किलोऽपि च । वयो जनित्रो रेतोवास्ताते जानो तु मातरि ॥११७॥ देहे सिनं प्रजनुकश्चतुःशाख षडङ्गकम् । व्याधिस्थानं च देहकदेशे गात्रं कचे पुनः ॥११८॥ वृजिनो वेल्लिताग्रोऽस्रो धम्मिल्ले मौलिजूटकौ । बर्बरी तु कवा स्यात्, प्रलोभ्यो विशदे कचे ॥११९॥ मुखे दन्तालयस्तरं, धनं चर घनोत्तमम् । कर्णप्रान्तस्तु धारा स्यात् कर्णमूलं तु शीलकम् ॥१२०॥ ___ [अभि० मूलश्लोकाङ्काः ५१८-५७४ ] अक्षिण रूपग्रहो देवदीपो नासा तु गन्धहृत् । नसा गन्धवहा नस्या, नासिक्यं गन्धनालिका ॥१२१॥
. कलोऽपि च । बप्पो ।।११७ ॥ मूलि-जूटकौ । पर्परी तु कबर्या ॥११९॥
वरं घनोत्तमम् ॥ १२०॥