________________
शेषनाममालायां मर्त्यकाण्डः
3
ओष्ठे तु देशनोच्छिष्टो, रंसालेपी च वाग्दलम् ।
२
श्मश्रूणि व्यञ्जनं कौटो, दन्ते मुखखुरः खरुः ॥१२२॥
दालुर्जिह्वा तु रसिका रस्ना च रसमातृका । रसाकाकुललेना च वक्त्रदलं तु तालुनि ॥ १२३ ॥ अवौ तु शिरःपीठ; कफोणौ रत्नपृष्टकम् । बाहूपबाहुसन्धिश्च, हस्ते 'भुजदलः सलः ॥ १२४॥
1
अथ व्यामे वियामः स्याद्, बाहुचापस्तनूतलः ।
9 २
हृद्यसहं मर्मचरं, गुणाधिष्ठानकं सम् ॥१२५॥
स्तनौ तु धरणावग्रे तयोः पिप्पलमेचकौ । जठरे मेलुको रोमलताधारोऽथ कोमनि ॥ १२६ ॥ स्यात् ताडयं पुषं क्रोममथ नाभौ पुतारिका । सिरामुले केटीकूप चिलिङ्ग ताबुके ॥ १२७ ॥
२
२
3
शिने तु लङ्गुलं शङ्क, लाङ्गुलं रौफ शेफसी
1
1
२
१
रक्ते तु शोध्य कीलाले, मांसेतूहः समारम् ॥ १२८ ॥
छेपनं चरोमणि तु स्वग्मले वालपुत्रकः ।
जो मांसनिर्यासः, परित्राणमय स्नसा ॥ १२९ ॥
५
४४९
० खुरः खुरु: - पु० ॥ १२२ ॥ रत्नपृष्टकम् शल:- सू० ।। १२४ ।। स्य तू ताण्डयं । चरितावुके ॥१२७॥ शिने तु लाङ्गूलं - पु० । शङ्कुर्लाङ्गूलं सू० ॥ १२८ ॥ अभि. २९
}