________________
शेषनाममालायां मर्त्यकाण्डः
सबै ह्रस्वोऽनेडस्कस्त्वन्धे न्युब्जस्त्वधोमुखे । पित्ते पाग्निः पललज्वरः स्यादग्निरेचकः || १०६ ||
१
कफे शिङ्खानकः खेटः, स्यात् कूकुदे तु पदः । पारिमितोऽथ कायस्थः, करणोऽक्षरजीविनि ॥ १०७॥ क्षमे समर्थोऽभूष्णुः पादातपदगौ समौ । जम्बूलमालिकोद्वाहे. वरयात्रा तु दोन्दुभी ॥ १०८॥ गोपाली वर्णके शोन्तियात्रा वरनिमन्त्रणे । स्यादिन्द्राणीमहे हेलिरुलूलुर्मङ्गलध्वनिः ॥१०९॥ स्यात् तु स्वस्त्ययनं पूर्ण-कलशे मङ्गलाह्निकम् । शान्तिके मङ्गलस्नानं, वारिपल्लववारिणा ॥११०॥ [ अभि० मूलश्लोकाङ्काः ४०९-५१८ ]
१
हस्तलेपे तु करणं, हस्तबन्धे तु पीडनम् । तच्छेदे समवभ्रंशो, धूलिभक्ते तु वार्तिकम् ॥ १११ ॥
9
૩
कुलटायां तु दुःशृङ्गी, बन्धुदा कलकूणिका ।
fit oart खण्डशीला मदननालिका ॥ ११२ ॥ त्रिलोचना मनोहारी, पोलिः सश्मश्रुयोषिति 1 श्रवणायां भिक्षुणी स्याद्, वेश्यायां तु खगालिका ॥११३॥
४४७
कफे सिंहानकः ।। १०७ ॥ शान्तिर्यात्रा ॥ १०९ ॥ शान्तिकं मङ्गल० .
॥ ११० ॥