________________
x
४५६ शेषनाममालाया तिर्यक्काण्डः परार्बुदो निमेषद्युत् , ध्वान्तचित्रोऽथ कुजरे । पेचकी पुष्करी पद्मी, पेचिलः सूचिकाधरः ॥१७५॥ विलोमजिह्वोऽन्तःस्वेदो, महाकायो महामदः । सूर्पकर्णो जलाकाङ्क्षो, जटी च पष्टिहायनः ॥१७६॥ असुरो दीर्घपवनः, शुण्डालः कपिरित्यपि । वशायां वासिता कर्णधारिणी गणिकाऽपि च ॥१७७॥ अश्वे तु क्रमणः कुण्डी, प्रोथी हेपी प्रकीर्णकः। पालकः परुलः किण्वी, कुटरः सिंहविक्रमः ॥१७८॥ माषाशी केसरी हंसो, मुद्गभुग गूढभोजनः । वासुदेवः शालिहोत्रो, लक्ष्मीपुत्रो मरुद्रथः ॥१७९॥ चामयैकशफोऽपि स्यादश्वायां पुनरर्वती । मल्लिकाक्षः सिनेत्रः, स्याद् वाजीन्द्रायुधोऽसितैः ॥१८०॥
अभि० मूलश्लोकाङ्काः-११००-१२४३] ककुदी ककुदावतों, निर्मुष्कस्त्विन्द्रवृद्धिकः। शुनि क्रोधी रसापायी, शिवारिः सूचको रुरुः ॥१८१॥ वनंतपः स्वजातिद्विट्, कृतज्ञो भल्लहश्च सः। दीर्घनादः पुरोगामी, स्यादिन्द्रमहकामुकः ॥१८२॥
वशायां वाशिता ॥ १७७ ॥ पाकल: परुलः ॥ १७८ ॥ मुहुर्भुग ग्रहभोजनः ॥ १७१ ॥ निर्मुष्कस्त्विन्द्रवृश्चिकः । शुनिः क्रोधी ॥ १८१ ॥