________________
शिलोच्छे तिर्यक्काण्डः
[ अभि० मूलश्लोकाङ्काः - १०३७-११२६] गुल- लुम्यो माकन्द-रसालावापि चूतवत् । किङ्किराते कुरुण्टक - कुरण्डकावपि स्मृतौ ॥ १०१ ॥
2
४७४
कर्कन्धूरपि कर्कन्धौ, ह्रस्वादिवाऽटरूषकः ।
२
वाशा च स्तुहिः स्नुहाऽपि प्रियालोsपि पियालवत् ॥ १०२ ॥
नार्योऽपि च नारङ्गोऽक्षे विभेदक इत्यपि । भवेत तमालस्तापिच्छो, निर्गुण्टी सिन्दुवारवत् ॥ १०३ ॥
जपा जवा मातुलुङ्गो, मातुलिङ्गोऽपि कीर्तितः । धत्तूर इव धुत्तरो, वंशस्त्वक्सार इत्यपि ॥ १०४॥ ह्रीबेरं केश-सलिलपर्यायैः स्मर्यते बुधैः । पङ्कजन्यां कमलिनी, कुमुदिनी कुमुद्वती ॥ १०५ ॥
१
विसंप्रसूनं कमले, कुमुद कुमुदवन्मतम् ।
· १
शेपालं च जलनीली, सातीनोऽपि सतीनवत् ॥१०६ ॥
कुल्मासवत् कुल्माषोऽपि, गवेधुका गेवीधुका' । afri hai' रिद्धे, धान्ये त्वावासितं मतम् ॥१०७॥
वज्रे स्नुहिः स्नुहाऽपि स्यात् ||१०२ || नारङ्गेऽ | निर्गुण्ठी सिन्दुवारवत ||१०३ ॥ मातुलिङ्गो मातुलुङ्गोऽपि ॥ १०४ ॥ पङ्कजिन्यां कमलिनी, सरोजिनी कुमुद्वती ॥१०५ ।।