________________
२३
अभिधानचिन्तामणौ देवाधिदेवकाण्डः १ महोदयः सर्वदुःखक्षयो निर्याणमक्षरम् । मुक्तिर्मोक्षोऽपवर्गोऽथ, मुमुक्षुः श्रमणो यतिः ॥७५॥ वाचंयमो यती साधुरनगार ऋषिमुनिः । निग्रन्थो भिक्षुरस्य स्वं, तपोयोगशमादयः ॥७६॥ मोक्षोपायो योगी ज्ञानश्रद्धानचरणात्मकः । अभाषणं पुनमौनं, गुरुर्धर्मोपदेशकः ॥७॥ अनुयोगकदाचार्य, उपाध्यायस्तु पाठकः । अनूचानः प्रवचने, माङ्गेऽधीती गणिश्च सः ॥७८॥
(स्त्री.) ॥ ७४॥ महोदयः, सर्वदुःखक्षयः, निर्याणम् , अक्षरम् , मुक्तिः ( स्त्री.), मोक्षः, अपवर्गः, [शीतीभावः, शान्तिः, नैश्चिन्त्यम, अन्तिकः, ये ४-२.२ मे १८-भोसन नाम. मुमुक्षुः, श्रमणः, यतिः ॥ ७५ ।।, वाचयमः, यती ‘इन्' (पृ.), साधुः, अनगारः, ऋषिः, मुनिः, निग्रन्थः, भिक्षः श्रवणः (१० ५] मे ११-साधु. मुनि, यति, ये सुनिनुबन-तपः, योग २सने शम वगेरे छे. (तेथी तपोधनः, योगी 'इन्', शमभृत , शान्तिमान् 'मत' वगेरे भुनिना नाम अने छ. ॥ ७६॥ ज्ञान-यथावस्थिततत्पनी मो, શ્રદ્ધા-સત્તત્વ ઉપર રુચિ: ચરણ-ચારિત્ર-સાવદ્યયોગવિરતિ-આ ત્રણ २१३५वाणो योगः से मोक्षन। पाय छे. अभाषणम् , मौनम् (पु. न.) ५. से २-मौन. गुरुः, धर्मोपदेशकः न्ये २-गुरु ।। ७७॥ अनुयोगकृत् (५), आचार्यः, से २ -व्याया॥२, माया, उपा. ध्यायः, पाठकः, से २-उपाध्याय, मध्या५४. अनूचानः, गणिन्म २-माया वगेरे अवयन नगुना२. ॥ ७८॥ शिष्यः, विनेयः,