________________
3४
२५
२२ अभिधानचिन्तामणौ देवाधिदेवकाण्डः १ सत्त्वप्रधानता वर्णपदवाक्यविविक्तता । अव्युच्छित्तिरखेदित्वं, पञ्चत्रिंशच्च वाग्गुणाः ॥७१॥ अन्तराया दानलाभवीर्यभोगोपभोगगाः । हासो रत्यरती भीतिजुगुप्सा शोक एव च ॥७२॥ कामो मिथ्यात्वमज्ञानं, निद्रा चाविरतिस्तथा । रागो द्वेषश्च नो दोषास्तेषामष्टादशाप्यमी ॥७३॥ 'महानन्दोऽमृतं सिद्धिः, कैवल्यमपुनर्भवः । शिवं निःश्रेयसं श्रेयो, निर्वाणं ब्रह्म निवृतिः ॥७४॥
४५.
५२नी वियित्रतायो वाणी. ३१ आरोपितविशेषता-विशेषYथा विशिष्ट. ॥ ७० ॥ ३२ सत्त्वप्रधानता-सासवाणी. ३३ वर्णपदवाक्यविविक्तता-२मक्षर, ५४, पाय छुट छुटi. ३४ अव्युच्छित्ति-मथसिद्धि सुधी नारी. ३५ अखेदित्वम्-था विनानी. २ प्रमाणे તીર્થકરોની વાણુના અતિશય રૂપ પાંત્રીશ ગુણ હોય છે. ૭૧ // તીર્થકરોને જે હેય જ નહિ તે અઢાર દેનાં નામ
पान्य मतराय-१ दानान्तरायः, २ लाभान्तरायः, ३ वीर्यान्तरायः, ४ भोगान्तरायः, ५ उपभोगान्तरायः, ६ हासः, ७ रतिः, ८ अरतिः, ९ भोतिः, १० जुगुप्साः , ११ शोकः, ॥ ७२ ॥ १२ कामः, १३ मिथ्यात्वम् , १४ अज्ञानम् , १५ निद्रा, १६ अविरतिः, १७ रागः, १८ द्वेषः, २॥ १८ दोषाः होषो ती शेने डाय १४ नाड ॥७३॥ महानन्दः, अमृतम् , सिद्धिः, कैवल्यम् , अपुनर्भवः, शिवम् , निःश्रेयसम् , श्रेयः स्' (न.)निर्वाणम् , ब्रह्म अन्' (५. न. ) निर्वृतिः