________________
अभिधानचिन्तामणौ तिर्यक्काण्डः ४ ३८१. खञ्जनास्तूद्भिदोऽथोपपादुका देवनारकाः। सयौनय इत्यष्टावुद्भिदुद्भिज्जमुद्भिदम् ॥१३५७॥ इति श्रीस्वपरसमयपारावारपारीण-शब्दावतार कलिकालसर्वज्ञाचार्यपुङ्गव श्रीहेमचन्द्रसूरीश्वरविरचिताभिधानचिन्तामणि
नाममालायां तिर्यकाण्डश्चतुर्थः समाप्तः ॥४॥ એ ૩-ખંજન, તીડ વગેરે ઉદિ–જમીન ફાડીને ઉત્પન્ન થનારા छ. ८ उपपादुकाः-हेव, ना२४ी ५पाहु-पातानी भेणे उत्पन्न थना। छे. २॥ प्रमाणे त्रसयोनयः (पु. स्त्री.) त्रस वोनी योनि उत्पत्ति-स्थान! २४ छे. ॥१३५७॥ . इति श्रीतपोगच्छधिपति-श्रीकदम्बगिरिप्रमुखानेकतीर्थोद्धारक शासनसम्राट्-सर्वतन्त्रस्वतन्त्राचार्यवर्यश्रीविजयनेमिसूरीश्वर-पट्टालङ्कारसमयक्ष-शान्तमूर्ति-श्रीमदाचार्यश्रीविजयविज्ञानसूरीश्वरपट्टधरसिद्धान्तमहोदधि-प्राकृतविशारदाचार्यश्रीविजयकस्तूरसूरिणा, गौर्जयां विरचितायां चन्द्रोदयाभिधटोकायां तिर्यक्काण्डः
चतुर्थः समाप्तः ॥४॥