________________
ण्डः
४
११
१२
३८० अभिधानचिन्तामणौ तिर्यक्काण्डः ४ मण्डूके हरि-शालूर-प्लव-भेक-प्लवङ्गमाः । वर्षाभूः प्लवगः शालुरजिह्व-व्यङ्ग-ददुराः ॥१३५४॥ स्थले नरादयो ये तु, ते जले जलपूर्वकाः । अण्डजाः पक्षिसर्पाद्याः, पोतजाः कुञ्जरादयः ॥१३५५॥ रसजा मद्यकीटाद्या, नृ-गवाद्या जरायुजाः । यूकाद्याः स्वेदजा मत्स्यादयः संमूर्छनोद्भवाः ॥१३५६॥
-
'सालूरः', प्लवः, मेकः, प्लवङ्गमः, वर्षाभूः (पु.), प्लवगः, शालुः (पु.), अजिह्वः, व्यङ्गः, ददुरः स १२-हे. ॥१३५४॥ नर ( मनुष्य, ती, तु२) वगेरे २ स्थसय२ वे છે, તે જ જીવમાં જલ શબ્દ પૂર્વમાં મૂકવાથી જલચર ७. थाय छे. म-जलनरः, जलमनुष्यः, जलहस्ती ‘इन्' (पु.), जलतुरङ्गः वगेरे. ॥ इति जलचरपञ्चेन्द्रियजीवाः समाप्ताः ॥ १ अण्डजाः-पक्षी, सा५ वगेरे. २५०- माथी उत्पन्न यना। छ. २ पोतजाः हाथी वगेरे पात ०१२।यु-विनाना) थी अत्पन्न थना२ पोत०४ छ.। १3५५॥ ३ रसजाः-मदिरा 81 वगेरे २४ २समाथी उत्पन्न थना! छे. ४ जरायुजाः-मनुष्य, आय कोरे
रायुर-मोरमांथी उत्पन्न थना। छ. ५ स्वेदजाः-भू, भां, भ२७२ कोर स्पे-धाम, ५२सेवाथी उत्पन्न १।२छे. ६ संमूच्छनोद् भवाः-भ७८i, सप वगैरे छ. सभू२ि७ भ-मेनी भेणे अत्पन्न थना२। छ ।।१३५६॥ ७ उद्भिदः 'द्' (पृ. ५.) उद्भिजम् , उद्भिदम्