________________
3
.४
१८४ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ कण्ठिकाऽप्यथ नक्षत्रमाला तत्सङ्घघमौक्तिकैः । केयूरमङ्गदं बाहुभूषाऽथ करभूषणम् ॥ ६६२ ॥ कटको वलयं पारिहार्यावापी च कङ्कणम् । हस्तसूत्रं प्रतिसर, ऊमिका त्वङ्गलीयकम् ॥ ६६३ ॥ सा साक्षराऽङ्गलिमुद्रा, कटिसूत्रं तु मेखला ।' कलापो रशना सारसनं काञ्ची च सप्तकी ॥ ६६४ ॥ सा शृङ्खलं पुंस्कटिस्था, किङ्कणी क्षुद्रघण्टिका । नूपुरं तु तुलाकोटिः पादतः कटकाङ्गदे ॥ ६६९ ॥ वगेरे. करभूषणम् ॥६६२||, कटकः, वलयम् , पारिहार्यः, आवापः, कङ्कणम् , हस्तसूत्रम् , या ७ (५. न.). प्रतिसरः (त्रि.) [परिहार्यः शि० ५४ ] 21 ८-७४थना in घरे। -पांया, ४, सय, ५014 वगेरे. (कङ्कणम् , हस्तसूत्रम् , प्रतिसरः ये 3-2 माधवानुभससूत्र.) उमिका, अङ्गुलीयकम् मे २-वीस, ०९3. ॥६६॥ अस्युः लिमुद्रा-नामारवाणी वी.टी. कटिसूत्रम्, मेखला, कलापः, रशना 'रसना' (स्त्री. न.), सारसनम् , काञ्ची , सप्तकी [लालिनी, कटिमालिका शे० १३५] मे ७-स्त्रीनी न हो।, भेमा. ॥१४॥ शृङ्खलम् (त्रि.) -पुरुषनी नो ४२. किङ्कणी-किङ्कणिः, (Pl.), क्षुद्रघण्टिका, किङ्किणिः, 'कङ्कणी' [घर्घरी, विद्या, विद्यामणिः से 3 शे० १७५ किङ्किणी शि० ५४] थे २-qधरी. नूपुरम् (Y. न.) तुलाकोटिः (Y. न.), पादकटकम् (. न.), पादाङ्गदम् ॥६१५॥