________________
२५
४
१० अभिधानचिन्तामणौ देवाधिदेवकाण्डः १ स्याद्वाद्यभयदसार्वाः सर्वज्ञः सर्वदर्शिकेवलिनौ । देवाधिदेवबोधिदपुरुषोत्तमवीतरागाप्ताः ॥२५॥ एतस्यामवसप्पिण्यामृषभोऽजितशम्भवौ । अभिनन्दनः सुमतिस्ततः पद्मप्रभाभिधः ॥२६॥ सुपार्श्वचन्द्रप्रभश्च, सुविधिश्चाथ शीतलः ।। श्रेयांसो वासुपूज्यश्च, विमलोऽनन्तीर्थकृत् ॥२७॥ धर्मः शान्तिः कुन्थुररो, मल्लिश्च मुनिसुव्रतः । नमिर्नेमिः पार्थो वीरश्चतुर्विंशतिरहताम् ॥२८॥ श्रमणो यतिः' महीयां भुमुक्षु नी माहिम अथ श५४ छ, तेथी मुमुक्षुः, श्रमणः, यतिः वगेरे से साथ वा. २॥ उभे सदिग्ध विषयमा ). ॥२३॥
॥धति परिमा॥ अथ प्रथमो देवाधिदेवकाण्डःતીર્થકરના અર્થને જણાવનારા શબ્દો
अर्हन् 'त्' (पु.), जिनः, पारगतः, त्रिकालविद (पु.), क्षीणाष्टकर्मा 'अन्' (पु.), परमेष्टी 'इन्' (५.), अधीश्वरः, शम्भुः , स्वयम्भूः, भगवान् 'वत्' (५.) जगत्प्रभुः, तीर्थकरः, जिनेश्वरः, ॥२४॥स्याद्वादी 'इन्' (५.)-अनेकान्तवादी 'इन्' (५.), अभयदः, सार्वः, सर्वज्ञः, सर्वदर्शी 'इन्' (पु.), केवली 'इन्' (पृ.), देवाधिदेवः, बोधिदः, पुरुषोत्तमः, वीतारागः, आप्तः, [शलांछमां-सर्वीयः Rो. २. ] मे २५-२मरिडत, विनेश्वर, ती ४२. ।। २५॥ આ અવસર્પિણીમાં થયેલા ચોવીશ તીર્થંકરનાં નામે–
१ ऋषभः, २ अजितः, ३ शम्भवः, ४ अभिनन्दनः, ५ सुमतिः,