________________
अभिधानचिन्तामणौ देवाधिदेवकाण्डः १ ११ ऋषभो वृषभः श्रेयान्, श्रेयांसः स्यादनन्तजिदनन्तः । सुविधिस्तु पुष्पदन्तो, मुनिसुव्रतसुव्रतौ तुल्यौ ।'२९॥ अरिष्टनेमिस्तु नेमिवीरश्वरमतीर्थकृत् । महावीरो वर्द्धमानो, देवार्यों ज्ञातनन्दनः ॥३०॥ गणा नवाऽस्यर्पिसङ्घा, एकादश गणाधिपाः । इन्द्रभूतिरग्निभूतिर्वायुभूतिश्च गोतमाः ॥३१॥ ६ पद्मप्रभः, ॥ २६॥ ७ सुपार्श्वः, ८ चन्द्रप्रभः, ९ सुविधिः, १० शीतलः, २१ श्रेयांसः, १२ वासुपूज्यः, १३ विमलः, १४ अनन्तः, ॥ २७ ॥ १५ धर्मः, १६ शान्तिः , १७ कुन्थुः, १८ अरः, १९ मल्लिः , २० मुनिसुव्रतः, २१ नमिः, २२ नेमिः, २३ पार्श्वः, २४ वीरः, ये २४ २०१५ माथा तीथ राना उभथी नाभी नवा [शंभवःसंभवः, । मुनिसुव्रतः-मुनिः। नेमिः-नेमी 'इन्' शि० २.] ॥२८॥
ताथ रोना समान नामीऋषभः-वृषभः । श्रेयांसः-श्रेयान 'ईयस्' । अनन्तः,-अनन्तजित् । सुविधिः-पुष्पदन्तः । मुनिसुव्रतः-सुव्रतः ॥ २९ ॥
. नेमिः-अरिष्टनेमिः । वीरः-चरमतीर्थकृत् (५.), महावीरः, वर्द्धमानः, देवार्यः, ज्ञातनन्दनः ॥ ३०॥ । ___ ऋषिमाना समुहायो ते गणाः-गणे! *वाय छे. श्रीमहावीर ભગવાનનાં નવ ગણ (સરખી વાચના લેનારા મુનિઓના સમુદાયે) हता मने गणाधिपाः-गनाय (ध) अगियार ता. (અકંપિત અને અલભ્રાતા તેમજ મેતાર્ય અને પ્રભાસ એ બન્નેની એક જ વાચના હતી માટે નવ ગણો અને અગિયાર ગણધરે જાણવા.
मगियार धिया (आशुधरे।)नां नाम१ इन्द्रभूतिः, २ अग्निभूतिः, ३ वायुभूतिः-२त्र गोतमाः