________________
शिलोञ्छे मर्त्यकाण्डः ६
मन्त्री बुद्धिसहायोऽपि, वेत्री वेत्रीधरोऽपि च । हेमाध्यक्षे हैरिकोऽपि, टङ्कपतिस्तु नैष्किके ॥६२॥ शुद्धान्ताध्यक्ष आन्तर्वेश्मिकाऽऽन्तः पुरिकावपि । सहाय- साप्तपदीनी, सख्यावसुहृदप्यरौ ॥ ६३ ॥ नये नीतिरपि स्कन्धावारेऽपि शिविरो मतः । जयन्त्यपि वैजन्त्यां पटाकाऽपि प्रकीर्त्यते ॥ ६४ ॥ ध्वजः पताकादण्डोऽपि, झम्फानं याप्ययानवत्' । सादीन्येोऽपि सूते, केवचितोऽपि वर्मिते ॥ ६५ ॥
1
.
कवचे देशनं त्वक्त्रं तनुत्राणमपि स्मृतम् ।
अधियाङ्गं धियाङ्गं चाधिकाङ्गवदुदाहृतम् ॥६६॥ शिरस्कं खोलमप्याहुः, स्यान्निषङ्गयपि तूणिनि ।
१
3
धनु-शरासनान्यपि विदुर्बुधाः ॥६६॥
चापे
फेरक-स्फुरको खेटे, क्षुरिका छुरिका छरी ।
9
ईल्यां तरवालिकाऽपि, परिघः पलियः सम ॥६८॥
४६९
उर्जस्व्यूर्जस्वान् मगधो, मङ्को बोधकरोऽर्थिकः । सौखशायनिकः सौखशाय्यकः सौखसौप्तिके ॥६९॥
प्रकीर्तिता ॥ ६४ ॥ | झम्पानम् ॥६५॥ फरक - स्फर कौ ॥ ६८ ॥ सौखशय्यिकः ॥ ६९ ॥