________________
२०
२
३
४
५
६
७
... अभिधानचिन्तामणौ देवाधिदेवकाण्डः १ भूपालो भूधनो भूभुग, भूनेता भूपतिस्तथा ॥४॥ भूमांश्चेति कविरूढ्या, ज्ञेयोदाहरणावली' । जन्यात् कृत्-कर्तृ-स्ट-स्रष्ट्र-विधातृ-कर-सू-समाः ॥ ५ ॥ जनकाद् योनि-ज-रुह-जन्म भूमृत्यणादयः । धार्यात् बजा-ऽस्त्र-पाण्यऽङ्क-मौलि-भूपण-भृन्निभाः ॥६॥ હોવાથી મૂત્ત વગેરે શબ્દો પણ સમજી લેવા. આમ ઉદાહરણે કવિસમયેક્તિથી-શિષ્ટ પુરુષોની પરંપરાથી સમજી લેવા.
જન્યજનકભાવ સંબંધમાં– न्यायपाय शहने कृत् , कर्तृ, सृजू , स्रष्ट, विधातृ, कर, सू मने तेना सर भी हो सात मनवायॐ wal भने छ. २१-विश्वकृत् , विश्वकर्ता, विश्वसृटू, विश्वस्रष्टा, विश्वविधाता, विश्वकरः, विश्वसूः ( ब्रह्मा ) वगेरे ०९. विश्वकारकः, विश्वजनकः त्याहि ५ थाय छे. ॥ ५॥ ॥२६॥ वायॐ शहो थही योनि, ज, रुह, जन्मन् , भू, सूति, वगेरे शह। भने 'अण' वगैरे प्रत्ययो पाथी भन्यवाय हो भने छ. 3glo-आत्मयोनिः, आत्मजः, आत्मरुहः, आत्मजन्मा, आत्मभू, आत्मसूतिः, आत्मसम्भवः (ब्रह्मा), भार्गव मुगुने पुत्र (शु) दैत्य-हितिने। पुत्र.
ધાર્યધારકભાવ સંબંધમાં– धावायॐ ४ थी ध्वज, अस्त्र, पाणि, अङ्क, मौलि, भूषण, भृत् भने तेना स२॥ हो. ॥ ६॥ तेभ०८ शालिन् , शेखर हो, भत्व' प्रत्ययो अनेमालिन् , भर्त, धर वगैरे शो साथी धा२४ ! भने छ. 510-वृषध्वजः, शूलास्त्रः, पिनाकपाणिः, वृषाङ्कः, चन्द्रमौलिः, शशिभूषणः, शूलभृत् (वृषकेतनः, शूलायुधः, वृषलक्ष्मा, चन्द्रशिराः, चन्द्राभरणः वगेरे.) तभ०० पिनाकशाली,