________________
१७
४५८ शेषनाममालायां तिर्यक्काण्डः
अभि० मूलश्लोकाङ्काः १२४३-१३२१] .. घोषयित्नुः पोषयित्नुः, कामतालः कुनालिकः । कुक्कुटे तु दीर्घनादः चर्मचूडो नखायुधः ॥१९१॥ मयूरचटकः शौण्डो, रणेच्छुश्च कलाधिकः। आरणी विष्करो वोधिनन्दीकः पुष्टिवर्धनः ॥१९२॥ चित्रवाजो महायोगी, स्वस्तिको मणिकण्ठकः । उपाकीलो विशोकश्च ब्राजस्तु ग्रामकुक्कुटः ॥१९३॥ हंसेषु तु मरालाः स्युः, सारसे दीर्घजानुकः । गोनों मैथुनी कामी, श्येनाक्षो रक्तमस्तकः ॥१९४॥ गृधे तु पुरुषव्याघ्रः, कामायुः कूणितेक्षणः । सुदर्शनः शकुन्याजो शुके तु प्रियदर्शनः ॥१९५॥ श्रीमान् मेधातिथिर्वाग्मी, मत्स्ये तु जलपिप्पकः । मूको जलाशयः शेवः, सहस्रदंष्ट्रस्त्वेतनः ॥१९६॥ जलवालो बदालोऽथ, पाठीने मृदुपाठकः ।
इति शेषनाममालायां तिर्यकाण्डः चतुर्थः ।
अथ पञ्चमः काण्डः शेषः प्रारभ्यते । . अथ रत्नप्रभा धर्मा, वंशा तु शर्कराप्रभा ॥१९७॥
जलपिप्पिकः ।। १९६ ॥ जलेवालो वादलोऽथ ॥ १९७ ॥
४
.